
Sri Devi Stotras / Devi Bhujanga Stotram Lyrics
virincyadibhih pancabhirlokapalaih samudhe mahanandapithe nishannam dhanurbanapashankushaprotahastam mahastraipuram shankaradvaitamavyat || 1 ||
yadannadibhih pancabhih koshajalaih shirahpakshapucchatmakairantarantah nigudhe mahayogapithe nishannam purarerathantahpuram naumi nityam || 2 ||
virincadirupaih prapance vihrtya svatantra yada svatmavishrantiresha tada manamatraprameyatiriktam paranandamide bhavani tvadiyam || 3 ||
vinodaya caitanyamekam vibhajya dvidha devi jivaḥ shivas ceti namna shivasyapi jivatvamapadayanti punarjivamenam shivam va karoshi || 4 ||
samakuncya mulam hrdi nyasya vayum mano bhrubilam prapayitva nivrttah tatah saccidanandarupē pade tē bhavantyamba jivaḥ shivatvena kecit || 5 ||
sharire:’tikashte ripau putravarge sadabhitimule kalatre dhane va na kashcidvirajyatyaho devi citram katham tvatkataksham vina tattvabodhah || 6 ||
sharire dhane:’patyavarge kalatre viraktasya saddeshikadisṭabuddheḥ yadakasmikam jyotiranandarupam samadhau bhavettattvamasyamba satyam || 7 ||
mrshanyō mrshanyah paro mishramenam paraḥ prakrtam caparo buddhimatram prapancaṁ mimite muninam ganō:’yam tadetattvameveti na tvam jahimah || 8 ||
nivrtih pratisṭha ca vidya ca shantih tatha shantyatitēti pancikrtabhiḥ kalabhiḥ pare pancavimshatmikabhiḥ tvamekaiva sevya shivabhinnarupa || 9 ||
agadhe:’tra samsarapanke nimagnam kalatradibhareṇa khinnam nitantam mahamohapashaughabaddham ciranmaṁ samuddhartumamba tvamekaiva shakta || 10 ||
samarabhya mulam gato brahmacakram bhavaddivyacakresvaridhamabhajah mahasiddhisaṁghatakalpadrumaba- navapyamba nadanupaste ca yogi || 11 ||
ganesairgrahairamba nakshatrapaṁktya tatha yoginirashipitairabhinnam mahakalamatmanamamrshya lokam vidhatse krtim va sthitiṁ va mahesi || 12 ||
lasattaraharamatisvacchacelam vahantiṁ kare pustakam cakshamalam sharaccandrakotiprabhābhasuraṁ tvaṁ sakrdbhavayanbharativallabhah syat || 13 ||
samudyatsahasrarkabimbabhavaktraṁ svabhasaiva sinduritajandakotim dhanurbanapashankushandharayantiṁ smarantaḥ smaram vapi sammohayeyuh || 14 ||
manisyutatatangaśonasya bimbam haritpatavastram tvagullasibhusam hrda bhavayaṁstaptahēmaprabham tvaṁ shriyo nashayatyamba cancalyabhavam || 15 ||
mahāmantrarajantabijam parakhyam svato nyastabindu svayaṁ nyastahardam bhavadvaktravakshojaguhyabhidhanam svarupam sakrdbhavayetsa tvameva || 16 ||
tathanye vikalpeṣu nirviṇṇacittah tadevaṁ samadhaya bindutrayam tē paranandasan dhanasindhau nimagnah punargarbharandram na pashyanti dhirah || 17 ||
tvadunmeshalilanubandhadhikaraḥ virincyadikastvadgunaṁbhodhibindun bhajantastitirshaṁti samsarasindhuṁ shive tavakina susambhavaneyam || 18 ||
kada va bhavatpadapotena turṇaṁ bhavambhodhimuttirya purnantaraṅgah nimajjantamenaṁ durashavishabdhau samalokkya lokaṁ katham paryudase || 19 ||
kada va hrshikaṇi saṁyaṁ bhajeyuḥ kada va na shatrurna mitraṁ bhavani kada va durasha viṣucivilopaḥ kada va mano me samulaṁ vinasye || 20 ||
namovakamashasmahe devi yuṣma padambhojayugmāya tigmaya gauri virincyadibhasvatkiritapratioli pradipaya manaprabhābhasvaraya || 21 ||
kace candrarekhaṁ kuce taraharaṁ kare svaducapam shara ṣaṭpadaugham smarami smarareerabhiprayamekaṁ madaghurnanetraṁ madiyaṁ nidhanam || 22 ||
sharesveva nasa dhanushveva jihva japapatalē locane te svarupe tvagesha bhavaccandra khaṇḍē shravo me guṇē te manovrttiramba tvayi syat || 23 ||
jagatkarmadhiranvacodhutakiran kucanyastaharaṅkrpa sindhupuran bhavambhodhiparanmahapapaduran bhaje vedasaraṁshivapremadaran || 24 ||
sudhasindhusare cidanandanire samutphullanipe suratrantarīpe manivyuhasale sthite haimashale manojarivame nishannaṁ mano me || 25 ||
drgante vilola sugandhiṣumala prapancaṁndrajala vipatsindhukula munisvanta shala namallokapala hrdi premololaṁrtasvadulila || 26 ||
jagajjalametattvayaivamba srshtaṁ tvamevadya yasindriyairarthajalam tvamekaiva kartri tvamekaiva bhoktri na me puṇyapape na me bandhamokṣau || 27 ||
iti premabhareṇa kiñcinmayoktaṁ na budhvaiva tattvaṁ madiyaṁ tvadiyaṁ vinodaya balasya maurkhyaṁ hi mata stadetat prala pastutim me grhana || 28 ||
Download PDF here Devi bhujanga stotram
Related Posts:
Sri Varahidevi Anugrahashtakam | శ్రీ వారాహీదేవి అనుగ్రహాష్టకమ్
కరుమారీ దేవి ఎవరు? ఎక్కడ కొలువై ఉంది? | Karumari Devi in Telugu
కాల స్వరూపిణి కాళికా దేవి – దశమహా విద్యలు | Kali Swarupini Kalika Devi Dasa Mahavidyas