Devi Bhujanga Stotram

0
614
Devi Bhujanga Stotram
Devi Bhujanga Stotram in English

Sri Devi Stotras / Devi Bhujanga Stotram Lyrics

virincyadibhih pancabhirlokapalaih samudhe mahanandapithe nishannam dhanurbanapashankushaprotahastam mahastraipuram shankaradvaitamavyat || 1 ||

yadannadibhih pancabhih koshajalaih shirahpakshapucchatmakairantarantah nigudhe mahayogapithe nishannam purarerathantahpuram naumi nityam || 2 ||

virincadirupaih prapance vihrtya svatantra yada svatmavishrantiresha tada manamatraprameyatiriktam paranandamide bhavani tvadiyam || 3 ||

vinodaya caitanyamekam vibhajya dvidha devi jivaḥ shivas ceti namna shivasyapi jivatvamapadayanti punarjivamenam shivam va karoshi || 4 ||

samakuncya mulam hrdi nyasya vayum mano bhrubilam prapayitva nivrttah tatah saccidanandarupē pade tē bhavantyamba jivaḥ shivatvena kecit || 5 ||

sharire:’tikashte ripau putravarge sadabhitimule kalatre dhane va na kashcidvirajyatyaho devi citram katham tvatkataksham vina tattvabodhah || 6 ||

sharire dhane:’patyavarge kalatre viraktasya saddeshikadisṭabuddheḥ yadakasmikam jyotiranandarupam samadhau bhavettattvamasyamba satyam || 7 ||

mrshanyō mrshanyah paro mishramenam paraḥ prakrtam caparo buddhimatram prapancaṁ mimite muninam ganō:’yam tadetattvameveti na tvam jahimah || 8 ||

nivrtih pratisṭha ca vidya ca shantih tatha shantyatitēti pancikrtabhiḥ kalabhiḥ pare pancavimshatmikabhiḥ tvamekaiva sevya shivabhinnarupa || 9 ||

agadhe:’tra samsarapanke nimagnam kalatradibhareṇa khinnam nitantam mahamohapashaughabaddham ciranmaṁ samuddhartumamba tvamekaiva shakta || 10 ||

samarabhya mulam gato brahmacakram bhavaddivyacakresvaridhamabhajah mahasiddhisaṁghatakalpadrumaba- navapyamba nadanupaste ca yogi || 11 ||

ganesairgrahairamba nakshatrapaṁktya tatha yoginirashipitairabhinnam mahakalamatmanamamrshya lokam vidhatse krtim va sthitiṁ va mahesi || 12 ||

lasattaraharamatisvacchacelam vahantiṁ kare pustakam cakshamalam sharaccandrakotiprabhābhasuraṁ tvaṁ sakrdbhavayanbharativallabhah syat || 13 ||

samudyatsahasrarkabimbabhavaktraṁ svabhasaiva sinduritajandakotim dhanurbanapashankushandharayantiṁ smarantaḥ smaram vapi sammohayeyuh || 14 ||

manisyutatatangaśonasya bimbam haritpatavastram tvagullasibhusam hrda bhavayaṁstaptahēmaprabham tvaṁ shriyo nashayatyamba cancalyabhavam || 15 ||

mahāmantrarajantabijam parakhyam svato nyastabindu svayaṁ nyastahardam bhavadvaktravakshojaguhyabhidhanam svarupam sakrdbhavayetsa tvameva || 16 ||

tathanye vikalpeṣu nirviṇṇacittah tadevaṁ samadhaya bindutrayam tē paranandasan dhanasindhau nimagnah punargarbharandram na pashyanti dhirah || 17 ||

tvadunmeshalilanubandhadhikaraḥ virincyadikastvadgunaṁbhodhibindun bhajantastitirshaṁti samsarasindhuṁ shive tavakina susambhavaneyam || 18 ||

kada va bhavatpadapotena turṇaṁ bhavambhodhimuttirya purnantaraṅgah nimajjantamenaṁ durashavishabdhau samalokkya lokaṁ katham paryudase || 19 ||

kada va hrshikaṇi saṁyaṁ bhajeyuḥ kada va na shatrurna mitraṁ bhavani kada va durasha viṣucivilopaḥ kada va mano me samulaṁ vinasye || 20 ||

namovakamashasmahe devi yuṣma padambhojayugmāya tigmaya gauri virincyadibhasvatkiritapratioli pradipaya manaprabhābhasvaraya || 21 ||

kace candrarekhaṁ kuce taraharaṁ kare svaducapam shara ṣaṭpadaugham smarami smarareerabhiprayamekaṁ madaghurnanetraṁ madiyaṁ nidhanam || 22 ||

sharesveva nasa dhanushveva jihva japapatalē locane te svarupe tvagesha bhavaccandra khaṇḍē shravo me guṇē te manovrttiramba tvayi syat || 23 ||

jagatkarmadhiranvacodhutakiran kucanyastaharaṅkrpa sindhupuran bhavambhodhiparanmahapapaduran bhaje vedasaraṁshivapremadaran || 24 ||

sudhasindhusare cidanandanire samutphullanipe suratrantarīpe manivyuhasale sthite haimashale manojarivame nishannaṁ mano me || 25 ||

drgante vilola sugandhiṣumala prapancaṁndrajala vipatsindhukula munisvanta shala namallokapala hrdi premololaṁrtasvadulila || 26 ||

jagajjalametattvayaivamba srshtaṁ tvamevadya yasindriyairarthajalam tvamekaiva kartri tvamekaiva bhoktri na me puṇyapape na me bandhamokṣau || 27 ||

iti premabhareṇa kiñcinmayoktaṁ na budhvaiva tattvaṁ madiyaṁ tvadiyaṁ vinodaya balasya maurkhyaṁ hi mata stadetat prala pastutim me grhana || 28 ||

Download PDF here Devi bhujanga stotram

Related Posts:

Sri Varahidevi Anugrahashtakam | శ్రీ వారాహీదేవి అనుగ్రహాష్టకమ్

Devi Khadgamala Stotram | దేవీ ఖడ్గమాలా స్తోత్రం

Sri Chinnamastha Devi Hridayam

Annapurna Stotram – Sri Devi Stotras

Devi Pranava sloki stuti

Devi Shatkam

Sri Shashti Devi Stotram

దేవీ కవచం – Devi Kavacham

Devi Khadgamala Stotram | Sri Devi Khadgamala Stotram

కరుమారీ దేవి ఎవరు? ఎక్కడ కొలువై ఉంది? | Karumari Devi in Telugu

కాల స్వరూపిణి కాళికా దేవి – దశమహా విద్యలు | Kali Swarupini Kalika Devi Dasa Mahavidyas

LEAVE A REPLY

Please enter your comment!
Please enter your name here