
navagraha stotras
śrī rāhu aṣṭōttaraśatanāma stōtra
śr̥ṇu nāmāni rāhōśca saiṁhikēyō vidhuntudaḥ
suraśatrustamaścaiva phaṇī gārgyāyaṇastathā || 1 ||
surāgurnīlajīmūtasaṅkāśaśca caturbhujaḥ
khaḍgakhēṭakadhārī ca varadāyakahastakaḥ || 2 ||
śūlāyudhō mēghavarṇaḥ kr̥ṣṇadhvajapatākāvān
dakṣiṇāśāmukharataḥ tīkṣṇadamṣṭradharāya ca || 3 ||
śūrpākārāsanasthaśca gōmēdābharaṇapriyaḥ
māṣapriyaḥ kaśyaparṣinandanō bhujagēśvaraḥ || 4 ||
ulkāpātajaniḥ śūlī nidhipaḥ kr̥ṣṇasarparāṭ
viṣajvalāvr̥tāsyō:’rdhaśarīrō jādyasampradaḥ || 5 ||
ravīndubhīkaraśchāyāsvarūpī kaṭhināṅgakaḥ
dviṣaccakracchēdakō:’tha karālāsyō bhayaṅkaraḥ || 6 ||
krūrakarmā tamōrūpaḥ śyāmātmā nīlalōhitaḥ
kirīṭī nīlavasanaḥ śanisāmantavartmagaḥ || 7 ||
cāṇḍālavarṇō:’thāśvyarkṣabhavō mēṣabhavastathā
śanivatphaladaḥ śūrō:’pasavyagatirēva ca || 8 ||
uparāgakarassūryahimāmśucchavihārakaḥ
nīlapuṣpavihāraśca grahaśrēṣṭhō:’ṣṭamagrahaḥ || 9 ||
kabandhamātradēhaśca yātudhānakulōdbhavaḥ
gōvindavarapātraṁ ca dēvajātipraviṣṭakaḥ || 10 ||
krūrō ghōraḥ śanērmitraṁ śukramitramagōcaraḥ
mānēgaṅgāsnānadātā svagr̥hēprabalāḍhyakaḥ || 11 ||
sadgr̥hē:’nyabaladhr̥ccaturthēmātr̥nāśakaḥ
candrayuktētu caṇḍālajanmasūcaka ēvatu || 12 ||
janmasiṁhē rājyadātā mahākāyastathaiva ca
janmakartā vidhuripu mattakōjñānadaśca saḥ || 13 ||
janmakanyārājyadātā janmahānida ēva ca
navamē pitr̥hantā ca pañcamē śōkadāyakaḥ || 14 ||
dyūnē kalatrahantrē ca saptamē kalahapradaḥ
ṣaṣṭhē vittadātā ca caturthē vairadāyakaḥ || 15 ||
navamē pāpadātā ca daśamē śōkadāyakaḥ
ādau yaśaḥ pradātā ca antē vairapradāyakaḥ || 16 ||
kālātmā gōcarācārō dhanē cāsya kakutpradaḥ
pañcamē dhr̥ṣaṇāśr̥ṅgadaḥ svarbhānurbalī tathā || 17 ||
mahāsaukhyapradāyī ca candravairī ca śāśvataḥ
suraśatruḥ pāpagrahaḥ śāmbhavaḥ pūjyakastathā || 18 ||
pāṭhīnapūraṇaścātha paiṭhīnasakulōdbhavaḥ
dīrghaḥ kr̥ṣṇō:’śirasaḥ viṣṇunētrārirdēvadānavau || 19 ||
bhaktarakṣō rāhumūrtiḥ sarvābhīṣṭaphalapradaḥ
ētadrāhugrahasyōktaṁ nāmnāmaṣṭōttaraṁ śatam || 20 ||
śraddhayā yō japēnnityaṁ mucyatē sarva saṅkaṭāt
sarvasampatkarastasya rāhuriṣṭapradāyakaḥ || 21 ||