
Matsya Stotram / vishnu stotras
nūnaṁ tvaṁ bhagavān sākṣāddharirnārāyaṇō:’vyayaḥ |
anugrahāyabhūtānāṁ dhatsē rūpaṁ jalaukasām || 1 ||
namastē puruṣaśrēṣṭha sthityutpatyapyayēśvara |
bhaktānāṁ naḥ prapannānāṁ mukhyōhyātmagatirvibhō || 2 ||
sarvē līlāvatārāstē bhūtānāṁ bhūtihētavaḥ |
jñātumicchāmyadō rūpaṁ yadarthaṁ bhavatādhr̥tam || 3 ||
na tē:’ravindākṣapadōpasarpaṇaṁ
mr̥ṣā bhāvētsarva suhr̥tpriyātmanaḥ |
yathētarēṣāṁ pr̥thagātmanāṁ satām
madīdr̥śō yadvapuradbhutaṁ hi naḥ || 4 ||
iti śrīmadbhāgavatē caturvimśatitamādhyāyē matsyastōtram ||