Sri Durga Stotram Lyrics in English
Viratanagaram ramyam gacchamano Yudhishthirah
astuvan manasa Devim Durgaam Tribhuvaneshvarim ||
Yashoda-garbha-sambhutaam Narayanavarapriyaam
Nandagopakule-jatam Mangalam Kulavardhanim ||
Kamsa Vidravana-karim Asuranam Kshaya-karim
Shilatatavinikshiptaam Akasham Pratigaminim ||
Vasudevasya Bhaginim Divyamalya-vibhushitaam
Divyam-baradharam Devim Khadgakhetaka-dharinim ||
Bhavavatarane Punye Ye Smaranti Sada-shivaam
Tanvaitarayate Papat Pathake Gamiva Durbalaam ||
Stotum Pracakrame Bhuyo Vividhaih Stotra-sambhavaiḥ
Amantrya Darshana-kankshi Raja Devim Sahanujah ||
Namostu Varade Krishnae Kumari Brahmacharini
Balaraka-sadrishakare Purnachandra-nibhananae ||
Chaturbhuje Chaturvaktre Pina-shroni Payodharae
Mayura-pincha-valaye Keyura-angada-dharini ||
Bhaasi Devi Yatha Padma Narayana Parigrahaḥ
Svaroopam Brahmacharyam Cha Vishadam Tava Khechari ||
Krishnachchhavi-sama Krishna Sankarshana
Samananam Bibhrati Vipulau Bahu Shakradhvaja Samuchchrayau ||
Patri Cha Pankajee Ghantee Stree Vishuddha Cha Ya
Bhuvi Pasham Dhanur Mahachakram Vividhaanyayudhanee Cha ||
Kundalabhyaam Supoornabhyaam Karnabhyaam Cha
Vibhushitaa Chandravisparthina Devi Mukhena Tvam Viraajase ||
Mukutena Vichitrena Keshabandhena Shobhina
Bhujangabhoga-vasena Shroni-sutrena Rajata ||
Vibhrijase Cha Avabaddhena Bhogeneveha Mandaraḥ
Dvajena Shikhi-pinchaanaam Uchchhritena Viraajase ||
Komaram Vratamasthaaya Tridivam Paavitam
Tvaya Tena Tvam Stuyase Devi Tridashaih Poojyase Api Cha ||
Trailokya Rakshanarthaya Mahishasura-nashini
Prasanna Me Surajyeshthe Dayam Kuru Shiva Bhava ||
Jaya Tvam Vijaya Chaiva Sangrame Cha Jayaprada
Mama Api Vijayam Dehi Varada Tvam Cha Sampratam ||
Vindhye Chaiva Nagashreshte Tava Sthanam Hi
Shashvatam Kali Kali Mahakali Sidhu-maamsa-pashupriye ||
Kripanuyatra Bhootaistvam Varada Kamacharini
Bharavatara Ye Cha Tvaam Samsmarishyanti Manavah ||
Pranamanti Cha Ye Tvam Hi Prabhate Tu Nara
Bhuvi Na Tesham Durlabham Kinchit Putrato Dhanato Api Va ||
Durgaattarayase Durge Tattvam Durga Smrta
Janaih Kantaareshvavasannaanam Magnanam Cha Maharnave ||
Dasyubhirva Niruddhanam Tvam Gatih Parama
Nrnam Jalapratarane Chaiva Kantareshvata-veeshu Cha ||
Ye Smaranti Mahadevi Na Cha Seedanti Te Narah
Tvam Keertih Shreeh Dhritih Siddhih Hreer Vidya Santatir Matih ||
Sandhya Ratrih Prabha Nidra Jyotsna Kantih Kshama
Daya Nrnam Cha Bandhanam Moham Putranasham Dhanakshayam ||
Vyadhim Mrityum Bhayam Chaiva Poojita Nashayishyasi
So Aham Rajyat Paribhrashtaḥ Sharanam Tvam Prasannavaan ||
Pranatascha Yatha Murdhna Tava Devi Sureshvari
Trahi Mam Padmapatraakshi Satye Satya Bhavasya Nah ||
Sharanam Bhava Me Durge Sharanye Bhakta Vatsale
Evam Stutaa Hi Saa Devi Darshayamaasa Pandavam ||
Upagamya Tu Rajaanam Idam Vachanam Abravit
Shrunu Rajan Mahabahoh Madiyam Vachanam Prabho ||
Bhavishyatyachira Deva Sangrame Vijayastava Mama
Prasadaan Nirjitya Hatva Kaurava-Vaahineem ||
Rajyam Nishkantakam Kritva Bhokshyase Medineem
Punah Bhatrbhih Sahito Rajan Preetim Prapsyasi Pushkalam ||
Matprasada Cha Te Saukhyam Arogyam Cha
Bhavishyati Ye Cha Sankirtayishyanti Loke Vigatakalmasah ||
Tesham Tushta Pradasyami Rajyam Ayur Vapuh Sutaṁ
Pravase Nagare Cha Api Sangrame Shatrusankate ||
Atavyaam Durgakantaare Gahane Jaladhau Girau Ye
Smarishyanti Mam Rajan Yatha Aham Bhavata Smrita ||
Na Tesham Durlabham Kinchit Asmin Loke
Bhavishyati Ya Idam Paramam Stotram Shrunuyadva Patheta Va ||
Tasya Sarvani Karyani Siddhim Yasyanti Pandavah
Matprasada Cha Vassarvan Viratanagare Sthitaan ||
Na Prajnayanti Kuravo Sara Va Tannivasinah Ityuktva
Varada Devi Yudhishthiram Arindamaṁ Raksham Kritva Cha
Pandunam Tatraivantaradhiyata ||
Download PDF here Sri Durga stotram