
Sri Kanakadhara Stotram Lyrics in English
2Sri Kanakadhara Stotra – 2
vande vandaru mandaramindiranandakandalam
amandanandasandoha bandhuram sindhurananam
angam hareh pulakabhusana mashrayanti
bhrnganeva mukulabharanam tamalam
angikrta khila vibhutirapangalila
mangalyadastu mama mangaladevatayah || 1 ||
mugdha muhurvidadhati vadane murareh
prematrapapranihitani gatagatani
maladrsormadhukari va mahotpale ya
sa me sriyam disatu sagarasambhavayah || 2 ||
visvamare ndrapadavibhramada nadaksa-
manandaheturadhikam muravidviṣo pi
isannisidatu mayi ksanamiksanartha-
mindivaro darasahodaramindirayah || 3 ||
amilitaksamadhiga mya muda mukunda-
manandakandamanimeṣamanangatantram
akekarasthitaka ninikapakṣmanetram
bhutyai bhavenmama bhujangasayang anayah || 4 ||
bahvantare madhu jitaḥ śritakaustubhe ya
haravaliva harinilamayi vibhati
kamaprada bhagavato pi kaṭakṣamala
kalyanamavahatu me kamalalayayah || 5 ||
kalambuda lilatorasi kaitabhare-
rdharadhare sphurati ya taṭidanganeva
matussamastajagataṁ mahan iyamurtiḥ
bhadraṇi me disatu bhargavanandanayah || 6 ||
praptam padaṁ prathamatah khalu yatprabhava-
m mangalyabhaji madhumathini manmathena
mayya patettad iha mantharami ksanardham
mandalasam ca makarlayakanyakayah || 7 ||
daddyaddayan upavano dravinambudhara-
masmina kiñcana vihan gaśiśau visaṇṇe
duṣkarma gharmamapaniya cirayaduraṁ
narayana prana yininayana mbuvahaḥ || 8 ||
iṣṭaviṣiṣṭamatayo pi yaya dayard ra-
d rstya trivistapapadaṁ sulabhaṁ labhante
d rstiḥ prahrṣṭakamalodaradiptir iṣṭam
puṣṭim k rsista mama puṣkaravisṭarayah || 9 ||
girdevate ti garuḍadhvajasundariti
śaka mbhariti śaśiśekharavallabheti
srṣṭisthitipralayakeliṣu samsthita yai
tasyai namastribhuvanaikagurostaruṇyai || 10 ||
śrutyai namostu śubhakarmaphalaprasutyai
ratyai namostu ramaṇiyagunarnavayai
śaktyai namostu śatapatraniketanayai
puṣṭyai namostu puruṣottamavallabhayai || 11 ||
namo stu nalikanibhananayai
namo stu dugdhodadhijanmabhumyai
namo stu somamrtasodar ayai
namo stu narayanavallabhayai || 12 ||
adhika ślokah
namo stu hemambujapit hikayai
namo stu bhumaṇḍalanayikayai
namo stu devadidaya parayai
namo stu śarṅgayudhavallabhayai
namo stu devyai bhrgu nandanayai
namo stu viṣṇorurasisthitayai
namo stu lakṣmyai kamalalayayai
namo stu damodaravallabhayai
namo stu kantyai kamalekṣanayai
namo stu bhutyai bhuvanaprasutyai
namo stu devadibhirarcitayai
namo stu nandatmaja vallabhayai
sampatkarani sakalendriyanandanani
samrajyadanavibhavani saroru hakṣi
tvadva ndanani duritaharanodyatani
mameva matarani śaṁ kalayantu manye || 13 ||
yatkaṭakṣasamupasanavidhiḥ
sevakasya sakalarthasampadah
santanoti vacanangamanasaih
tvam murari hrdayeśvariṁ bhaje || 14 ||
sarasijanilaye saroja haste
dhavalatamaṁśuka gandhamalyasobhe
bhagavati harivallabhe manojñe
tribhuvanabhutikari prasi da mahyam || 15 ||
digghastibhiḥ kanakakumbhamukhavasrṣṭa
sarvahini vimalacaru jalaplutangim
pratarnamami jagataṁ jananimasesa
lokadhinathagrhiniṁ amrtabdh i putrim || 16 ||
kamale kamalakṣavallabhe tvaṁ
karuṇapuratarangitairapangaiḥ
avalokaya mamakiñcananam
prathamaṁ patramakrt ṛmaṁ dayayah || 17 ||
adhika ślokah
bilvaṭavimadhyala satsaroje
sahasrapatre sukhasanniviṣṭam
aṣṭapadambh oruha paṇipadmam
suvarṇavarṇam praṇamami lakṣmim
kamalasana paṇina lalaṭe
likhitamakṣarapanktimasya jantoh
parimarjaya mataranghrina te
dhanikadv a ranivasa duḥkhadogdhrim
ambhoruhaṁ janma gṛhaṁ bhavatyah
vakṣah sthalaṁ bhartrgṛhaṁ murareh
karuṇyataḥ kalpaya padmavase
lilagṛham me hrdaya ravindam
stuvanti ye stutibhiramubhiranvahaṁ
trayimayiṁ tribhuvanamataram ramam
gunadhika gurutarabhagyabhajino
bhavanti te bhuvi budhabhavitashay aḥ || 18 ||
adhika ślokaṁ
suvarṇadhara stotram ya cshaṅkaracarya nirmitam
trisandhyaṁ yaḥ paṭhen nityaṁ sa kuberasamo bhavet
iti śrimadparamahamsaparivraja k acaryasya śri govindabhagavatpujyapadasiṣyasya śrimacshaṅkarabhagavatah krtau kanakadharastotram sampurnam|
Goddess Lakshmi Stotras
Ashtalakshmi Dhyana Shlokah in English | aṣṭalakṣmī dhyāna ślōkāḥ
Sri Lakshmi Stotram (Sarva Deva Kritam) | Sarva Deva Krutha Sri Laxmi Stotra
Sri Lakshmi Stotram (Indra Rachitam) | Indra Krutha Sri Maha Lakshmi Stotram