Subrahmanya Bhujanga Stotram

0
704

Subrahmanya Bhujanga StotramSubrahmanya Bhujanga Stotram in English | Adi Sankaracharya Stotram

Subrahmanya Bhujanga Stotram Lyrics

sada balarupa:’pi vighnadr̥hantri – mahadantivaktra:’pi panchasyamanya | vidhindradimr̥gya ganeshabhidha me – vidhattam shriyam ka:’pi kalyanamurtih || 1 ||

na janami shabdam na janami cartham – na janami padyam na janami gadyam | cideka ṣaḍasya hr̥di dyotate me – mukhannisarante girascapi citram || 2 ||

mayuradhirudham mahavakyagudham – manoharideham mahacchittageham | mahidevadevam mahavedabhavam – mahadevabalam bhaje lokapalam || 3 ||

yada sannidhanam gata manava me – bhavambhodhiparam gataste tadaiva | iti vyanjayansindhutire ya aste – tamide pavitram parashaktiputram || 4 ||

yathabdhestaraṅga layaṁ yanti tungansthaiva apadah sannidhau sevatam me | itivormipanktirnr̥nam darshayantaṁ – sada bhavaye hr̥tsaroje guham tam || 5 ||

girau mannivase nara ye:’dhirudhas tada parvate rajate te:’dhirudhah | itiva bruvangandhashailadhirudhah – sa devo mude me sada ṣaṇmukhah astu || 6 ||

mahambhodhitire mahapapacore – munindranukule sugandhakya shailē | guhayam vasantam svabhasa lasantam – janartim harantam shrayamo guham tam || 7 ||

lasatsvarnagehe nr̥nam kamadohe – sumastomasanchanna manikyamance | samudyat sahasrarkatulyaprakasam – sada bhavaye kartikeyam suresham || 8 ||

ranaddhamsake manjule:’tyantaṣone – manoharilavanyapīyushapurne | manaḥṣatpado me bhavakleshataftah – sada modatam skanda te padapadme || 9 ||

suvarnabha divyam barair bhasamanam – kvanat kiṁkiṇi mekhala sobhamanam | lasaddhema pattena vidyotamanam – kaṭim bhavaye skanda te dipyamanam || 10 ||

pulindesakanya ghanabogatungastanaliṅganasaktakasmiraragham | namasyamyaham tarakare tavorah – svabhaktavane sarvada sanuragam || 11 ||

vidhau kṛptadandan svālilā dhṛtandan nirastebhastundad viṣad kaladandan | hatendra arisandanjagatranasandhan sada te pracaṇdan shraye bahudandan || 12 ||

sada saradaha ṣaṇmṛgāṅkā yadi syuh – samudyanta eva sthitah cetsamantat | sada purnabimbah kalamkaih ca hinastada tvanmukhanam bruvi skanda samyam || 13 ||

sphuranmanda hasaih sahamsani cancatkaṭaksavalibhr̥ngasamghojjvalani | sudhasyandibimbadharaniśasuno – tavalokaye ṣaṇmukhamboruhani || 14 ||

viśaleṣu karṇantadīrgheṣvajasram – dayasyandiṣu dvadasasvikṣaṇeṣu | mayiṣatkaṭākṣah sakṛtpatitaḥ cedbhavette dayashila ka nama hanih || 15 ||

sutangodbhavo me:si jiveti ṣaḍdha – japanmantramisho muda jighrate yan | jagadbharabhr̥dbhyo jagannatha tebhyah – kirītojvalebhyo namo mastakebhyaḥ || 16 ||

sphuradratna keyurahārabhiramash calat kundala śrīlasad ganda bhagah | kaṭau pitavasaḥ kare caru shaktih – purastanmamastam purarēstanujaḥ || 17 ||

ihayahi vatseti hastanprasarya āhvayatyadaracchankare maturaṅkat | samutpatya tatam śrayantam kumaram – haraśliṣṭaghatram bhaje balamurtim || 18 ||

kumareshasuno guha skanda senapatē śaktipanē mayuradhirudha | pulindatmajākanta bhaktārtiharina – prabho tarakare sada rakṣa mam tvam || 19 ||

praśantendriye nasta sanje viceṣṭe – kaphodgarivaktrē bhayotkampighatrē | prayanonmukhē mayyanathē tadanim – drutam me dayalo bhavagrē guha tvam || 20 ||

kṛtantasya dutesu candesu kopad dahacchinddhi bhinddhi iti mam tarjayatsu | mayuram samaruhya ma bhairiti tvam – purah śaktipāṇir mama ayahi shighram || 21 ||

praṇamyasakṛtpādayostē patitva – prasādya prabho prarthayē:’nekavāram | na vaktum kṣamo:’ham tadanīṁ kṛpabdhe – na karyantakālē managapyupēkṣā || 22 ||

sahasranda bhokta tvayā sura nama – hatastārakah siṁhavakraśca daityah | mamāntar hṛdistham manakleshamēkam – na hansi prabho kim karomi kva yami || 23 ||

ahm sarvada duḥkabharavasannō – bhavandīnabandhustvadanyaṁ na yācē | bhavadbhaktirōdham sadā kṛptabādhaṁ – mamādhim drutam nāśayōmasuta tvam || 24 ||

apasmara kustaksayarsaḥ pramehajvaronmada gulma adiroga mahantah | piśacashca sarvō bhavatpatrabhutim – vilōkya kṣaṇāt tārakārē dravante || 25 ||

dṛśi skandamurtih śrutau skandakīrtir mukhē mē pavitram sadā taccaritam | karē tasya kṛtyam vapustasya bhr̥tyam – guhe santu linā mamāseṣabhāvaḥ || 26 ||

muninamutaho nr̥ṇam bhaktibhajam abhīṣṭapradah santi sarvatra devah | nr̥ṇam antyajānāmapi svārthadāne – guhādevamanyam na jānē na jānē || 27 ||

kalatram suta bandhuvargah paśurva – narō vātha nārī gr̥hē ye madiyah | yajantō namantah stuvantah bhavantam – smarantasca tē santu sarvē kumāra || 28 ||

mr̥gah pakṣinō damśakā ye ca dusṭastathā vyadhayō bādhakā ye madange | bhavacchaktitīkṣṇāgrabhinnah sudure – vinaśyantu te churnitakrauṅcaśailah || 29 ||

janitrī pita ca svaputra aparādam – sahete na kim devasenadhinatha | aham catibalo bhavan lokatatah – kṣamasvapārādam samastam mahesha || 30 ||

namah kekine shaktaye capi tubhyam – namaścāga tubhyam namah kukkutaya | namah sindhave sindhudeshaya tubhyam – punah skandamurte namaste namo:stu || 31 ||

jayananda bhumam jayapara dhamam – jayāmoghakīrtē jayananda murtē | jayananda sindhō jayasēṣabandhō – jaya tvam sadā muktidaneshāsuno || 32 ||

bhujangākhyavṛttēna kṛptam stavam yah – paṭhedbhaktiyuktō guham sampraṅamya | sa putrā kalatram dhanam dīrghamāyurlabhet skanda sayujyamantē narah sah || 33 ||

Download PDF here Subrahmanya Bhujanga Stotram

Subrahmanya Swamy Related Posts:

How to Celebrate Skanda Sashti ?

శ్రీ స్కందలహరీ – Sri Skanda Lahari

Sri Skanda Lahari 1 | Sri Subramanya Trishathi

Why Do We Celebrate Subramanya Shasti or Skanda Shasti? Benefits and Rules to Follow

Aadi Krithigai Festival Story – 2025 Date

శ్రీ సుబ్రహ్మణ్యేశ్వర పూజా విధానం – Sri Subrahmanya Pooja Vidhanam

శ్రీ సుబ్రహ్మణ్య సహస్రనామావళిః – Sri Subrahmanya Sahasranamavali

శ్రీ సుబ్రహ్మణ్య అష్టోత్తరశతనామావళిః – Sri Subrahmanya Ashtottara Satanamavali

శ్రీ సుబ్రహ్మణ్య అష్టోత్తరశతనామ స్తోత్రం – Subrahmanya Ashtottara Satanama Stotram

శ్రీ సుబ్రహ్మణ్య షోడశనామస్తోత్రం – Sri Subrahmanya Shodasa Nama Stotram

సుబ్రహ్మణ్య భుజంగం – Subrahmanya (Bhujangam) Ashtakam

Sri Subrahmanya Ashtottara Satanama Stotram

 

Subrahmanya Ashtakam | Karavalamba Stotram

Sri Subrahmanya Pancharatnam

LEAVE A REPLY

Please enter your comment!
Please enter your name here