Subrahmanya Bhujanga Stotram in English | Adi Sankaracharya Stotram
Subrahmanya Bhujanga Stotram Lyrics
sada balarupa:’pi vighnadr̥hantri – mahadantivaktra:’pi panchasyamanya | vidhindradimr̥gya ganeshabhidha me – vidhattam shriyam ka:’pi kalyanamurtih || 1 ||
na janami shabdam na janami cartham – na janami padyam na janami gadyam | cideka ṣaḍasya hr̥di dyotate me – mukhannisarante girascapi citram || 2 ||
mayuradhirudham mahavakyagudham – manoharideham mahacchittageham | mahidevadevam mahavedabhavam – mahadevabalam bhaje lokapalam || 3 ||
yada sannidhanam gata manava me – bhavambhodhiparam gataste tadaiva | iti vyanjayansindhutire ya aste – tamide pavitram parashaktiputram || 4 ||
yathabdhestaraṅga layaṁ yanti tungansthaiva apadah sannidhau sevatam me | itivormipanktirnr̥nam darshayantaṁ – sada bhavaye hr̥tsaroje guham tam || 5 ||
girau mannivase nara ye:’dhirudhas tada parvate rajate te:’dhirudhah | itiva bruvangandhashailadhirudhah – sa devo mude me sada ṣaṇmukhah astu || 6 ||
mahambhodhitire mahapapacore – munindranukule sugandhakya shailē | guhayam vasantam svabhasa lasantam – janartim harantam shrayamo guham tam || 7 ||
lasatsvarnagehe nr̥nam kamadohe – sumastomasanchanna manikyamance | samudyat sahasrarkatulyaprakasam – sada bhavaye kartikeyam suresham || 8 ||
ranaddhamsake manjule:’tyantaṣone – manoharilavanyapīyushapurne | manaḥṣatpado me bhavakleshataftah – sada modatam skanda te padapadme || 9 ||
suvarnabha divyam barair bhasamanam – kvanat kiṁkiṇi mekhala sobhamanam | lasaddhema pattena vidyotamanam – kaṭim bhavaye skanda te dipyamanam || 10 ||
pulindesakanya ghanabogatungastanaliṅganasaktakasmiraragham | namasyamyaham tarakare tavorah – svabhaktavane sarvada sanuragam || 11 ||
vidhau kṛptadandan svālilā dhṛtandan nirastebhastundad viṣad kaladandan | hatendra arisandanjagatranasandhan sada te pracaṇdan shraye bahudandan || 12 ||
sada saradaha ṣaṇmṛgāṅkā yadi syuh – samudyanta eva sthitah cetsamantat | sada purnabimbah kalamkaih ca hinastada tvanmukhanam bruvi skanda samyam || 13 ||
sphuranmanda hasaih sahamsani cancatkaṭaksavalibhr̥ngasamghojjvalani | sudhasyandibimbadharaniśasuno – tavalokaye ṣaṇmukhamboruhani || 14 ||
viśaleṣu karṇantadīrgheṣvajasram – dayasyandiṣu dvadasasvikṣaṇeṣu | mayiṣatkaṭākṣah sakṛtpatitaḥ cedbhavette dayashila ka nama hanih || 15 ||
sutangodbhavo me:si jiveti ṣaḍdha – japanmantramisho muda jighrate yan | jagadbharabhr̥dbhyo jagannatha tebhyah – kirītojvalebhyo namo mastakebhyaḥ || 16 ||
sphuradratna keyurahārabhiramash calat kundala śrīlasad ganda bhagah | kaṭau pitavasaḥ kare caru shaktih – purastanmamastam purarēstanujaḥ || 17 ||
ihayahi vatseti hastanprasarya āhvayatyadaracchankare maturaṅkat | samutpatya tatam śrayantam kumaram – haraśliṣṭaghatram bhaje balamurtim || 18 ||
kumareshasuno guha skanda senapatē śaktipanē mayuradhirudha | pulindatmajākanta bhaktārtiharina – prabho tarakare sada rakṣa mam tvam || 19 ||
praśantendriye nasta sanje viceṣṭe – kaphodgarivaktrē bhayotkampighatrē | prayanonmukhē mayyanathē tadanim – drutam me dayalo bhavagrē guha tvam || 20 ||
kṛtantasya dutesu candesu kopad dahacchinddhi bhinddhi iti mam tarjayatsu | mayuram samaruhya ma bhairiti tvam – purah śaktipāṇir mama ayahi shighram || 21 ||
praṇamyasakṛtpādayostē patitva – prasādya prabho prarthayē:’nekavāram | na vaktum kṣamo:’ham tadanīṁ kṛpabdhe – na karyantakālē managapyupēkṣā || 22 ||
sahasranda bhokta tvayā sura nama – hatastārakah siṁhavakraśca daityah | mamāntar hṛdistham manakleshamēkam – na hansi prabho kim karomi kva yami || 23 ||
ahm sarvada duḥkabharavasannō – bhavandīnabandhustvadanyaṁ na yācē | bhavadbhaktirōdham sadā kṛptabādhaṁ – mamādhim drutam nāśayōmasuta tvam || 24 ||
apasmara kustaksayarsaḥ pramehajvaronmada gulma adiroga mahantah | piśacashca sarvō bhavatpatrabhutim – vilōkya kṣaṇāt tārakārē dravante || 25 ||
dṛśi skandamurtih śrutau skandakīrtir mukhē mē pavitram sadā taccaritam | karē tasya kṛtyam vapustasya bhr̥tyam – guhe santu linā mamāseṣabhāvaḥ || 26 ||
muninamutaho nr̥ṇam bhaktibhajam abhīṣṭapradah santi sarvatra devah | nr̥ṇam antyajānāmapi svārthadāne – guhādevamanyam na jānē na jānē || 27 ||
kalatram suta bandhuvargah paśurva – narō vātha nārī gr̥hē ye madiyah | yajantō namantah stuvantah bhavantam – smarantasca tē santu sarvē kumāra || 28 ||
mr̥gah pakṣinō damśakā ye ca dusṭastathā vyadhayō bādhakā ye madange | bhavacchaktitīkṣṇāgrabhinnah sudure – vinaśyantu te churnitakrauṅcaśailah || 29 ||
janitrī pita ca svaputra aparādam – sahete na kim devasenadhinatha | aham catibalo bhavan lokatatah – kṣamasvapārādam samastam mahesha || 30 ||
namah kekine shaktaye capi tubhyam – namaścāga tubhyam namah kukkutaya | namah sindhave sindhudeshaya tubhyam – punah skandamurte namaste namo:stu || 31 ||
jayananda bhumam jayapara dhamam – jayāmoghakīrtē jayananda murtē | jayananda sindhō jayasēṣabandhō – jaya tvam sadā muktidaneshāsuno || 32 ||
bhujangākhyavṛttēna kṛptam stavam yah – paṭhedbhaktiyuktō guham sampraṅamya | sa putrā kalatram dhanam dīrghamāyurlabhet skanda sayujyamantē narah sah || 33 ||
Download PDF here Subrahmanya Bhujanga Stotram
Subrahmanya Swamy Related Posts:
Why Do We Celebrate Subramanya Shasti or Skanda Shasti? Benefits and Rules to Follow
శ్రీ సుబ్రహ్మణ్యేశ్వర పూజా విధానం – Sri Subrahmanya Pooja Vidhanam
శ్రీ సుబ్రహ్మణ్య సహస్రనామావళిః – Sri Subrahmanya Sahasranamavali
శ్రీ సుబ్రహ్మణ్య అష్టోత్తరశతనామావళిః – Sri Subrahmanya Ashtottara Satanamavali
శ్రీ సుబ్రహ్మణ్య అష్టోత్తరశతనామ స్తోత్రం – Subrahmanya Ashtottara Satanama Stotram
శ్రీ సుబ్రహ్మణ్య షోడశనామస్తోత్రం – Sri Subrahmanya Shodasa Nama Stotram