Sri Vishnu Sahasranama Stotram Uttarapeetika

0
989

Sri Vishnu Sahasranama Stotram Uttarapeetika pdfSri Maha Vishnu Sahasranama Stotram Uttarapeetika in English

Sri Vishnu Sahasranama Stotram Uttarapeetika Lyrics

uttaranyasah|

sri bhisma uvaca|
itidam kirtaniyasya kesavasya mahatmanah|
namnam sahasram divyanamasasena prakIrtitam|| 1 ||

ya idam srnuyannityam yascapi parikIrtayet|
nasubham prapnuyatkiñcitso’mutreha ca manavah|| 2 ||

vedantago brahmanah syatkshatriyo vijayi bhavet|
vaisyo dhanasamrddhah syacchudrah sukhamavapnuyat|| 3 ||

dharmarthi prapnuyaddharmamartharthi carthamapnuyat|
kamanavapnuyatkami prajarthi capnuyatprajam|| 4 ||

bhaktiman yah sadotthaya sucistadgatamanasah|
sahasram vasudevasya namnametatprakIrtayet|| 5 ||

yashah prapnoti vipulam jñatipradhanyameva ca|
acalam sriyamapnoti sreyah prapnotyanuttamam|| 6 ||

na bhayam kvacidapnoti viryam tejasca vindati|
bhavatyarogo dyutimanbalarupagunanvitah|| 7 ||

rogartho mucyate rogadbandho mucyeta bandhanat|
bhayanmucyeta bhitastu mucyetapanna apadah|| 8 ||

durganyatitaratyasu purusah purusottamam|
stuvannamasahasrena nityam bhaktisamanvitah|| 9 ||

vasudevasrayo martyo vasudevaparanah|
sarvapapavisuddhatma yati brahma sanatanam|| 10 ||

na vasudevabhaktanamasubham vidyate kvacit|
janmamrtyujaravyadhibhayam naivopajayate|| 11 ||

imam stavamadhiyanaḥ sraddhabhaktisamanvitah|
yujyetatmasukhaksantirdhrtimritikIrtibhih|| 12 ||

na krodho na ca matsaryam na lobho nasubha matih|
bhavanti krta punyanam bhaktanam purusottame|| 13 ||

dyauh sacandrarkanaksatra kham diso bhurmahodadhih|
vasudevasya viryena vidhrtani mahatmanah|| 14 ||

surasuragandharvam sayaksoragaraksasam|
jagadvase vartatedam krsnasya sacaracaram|| 15 ||

indriyani mano buddhih sattvam tejo balam dhrtiḥ|
vasudevatmakanyahuh kshetram kshetrajña eva ca|| 16 ||

sarvagamanamacarah prathamaṁ parikalpate|
acaraprabhavo dharmo dharmasya prabhuracyutah|| 17 ||

rsayah pitaro deva mahabhutani dhatavah|
jangamajangamam cedam jagannarayanodbhavam|| 18 ||

yogo jñanam tatha sankhyam vidyah silpadi karma ca|
vedah sastrani vijñanametatsarvam janardanat|| 19 ||

eko visnuh mahabhutam prthagbhutanyanekasah|
trimllokanvyapya bhutatma bhunkte visvabhugavyayah|| 20 ||

imam stavam bhagavato visnorvyasena kIrtitam|
pathedya icchetpurusah sreyah praptum sukhani ca|| 21 ||

visvesvaramajam devam jagatah prabhumavyayam|
bhajanti ye puskaraksaṁ na te yanti parabhavam|| 22 ||

na te yanti parabhavam om nama iti|

arjuna uvaca|
padmapatravisalaksa padmanabha surottama|
bhaktanamanuraktanam trata bhava janardana|| 23 ||

sribhagavanuvaca|
yo mam namasahasrena stotumicchati pandava|
soham ekena slokena stuta eva na samshayah|| 24 ||

stuta eva na samshaya om nama iti|

vyasa uvaca|
vasanadvasudevasya vasitam bhuvanatrayam|
sarvabhutavanaso’asi vasudeva namo’stu te|| 25 ||

sri vasudeva namo’stuta om nama iti|

parvativaca|
kenopayena laghuna visnornamasahasrakam|
patyate panditairnityaṁ srotumicchamyaham prabho|| 26 ||

isvara uvaca|
srIrama rama rameti rame rame manorame|
sahasranama tattulyam rama nama varanane|| 27 ||

sriramanama varanana om nama iti|

brahmovaca|
namo’stvanantaya sahasramurtaye sahasrapadakṣisirorubahave|
sahasranamne purusaya sasvate sahasrakoti yugadharIne namah|| 28 ||

sahasrakoti yugadharIne om nama iti|

sañjaya uvaca|
yatra yogesvarah krsno yatra partho dhanurdharaḥ|
tatra srirvijayo bhutirdhruva nitirmatirmama|| 29 ||

sribhagavanuvaca|
ananyascintayanto mam ye janah paryupasate|
tesam nityabhiyuktanam yogaksemam vahamyaham|| 30 ||

paritranaya sadhunam vinashayaca duskrtam|
dharmasamsthapanarthaya sambhavami yuge yuge|| 31 ||

artah visannaḥ sithilascabhItah ghoreṣuca vyadhisu vartamanah|
sankIrtaya narayanasabdamatram vimuktadukhah sukhino bhavantu|| 32 ||

kayena vaca manasendriayirva buddhyatmana va prakrtisvabhavat|
karomi yadyat sakalam parasmai narayanayeti samarpyami|| 33 ||

iti srivisnordivyasahasranamastotram sampurnam||

More Vishnu Stotras

Download PDF here Sri Vishnu Sahasranama Stotram Uttarapeetika

Hymns & Stotras

విష్ణు సహస్రనామ స్తోత్రం పూర్వ పీఠిక – Sri Vishnu Sahasranama Stotram Poorva Peetika

శ్రీ విష్ణు సహస్రనామ స్తోత్రం ఉత్తర పీఠిక – Sri Vishnu Sahasranama Stotram Uttara Peetika

Sri Anjaneya Sahasranama Stotram – శ్రీ ఆంజనేయ సహస్రనామ స్తోత్రం

Sri Siva Sahasranama Stotram Uttara Peetika | శ్రీ శివ సహస్రనామ స్తోత్రం ఉత్తర పీఠిక

Sri Siva Sahasranama Stotram Poorva Peetika | శ్రీ శివ సహస్రనామ స్తోత్రం పూర్వపీఠిక

శ్రీ మహా గణపతి సహస్రనామ స్తోత్రం – Sri Maha Ganapathi Sahasranama Stotram

Sri Vishnu Sahasranama Stotram in Telugu | శ్రీ విష్ణు సహస్రనామ స్తోత్రం

Sri Lalitha Sahasranama Stotram in Telugu | శ్రీ లలితా సహస్ర నామ స్తోత్రం

విష్ణు సహస్రనామము పారాయణ విధి విధానం | Vishnu Sahasranama Parayanam Vidhanam in Telugu

విష్ణు సహస్రనామ స్తోత్రం ఎలా ప్రచారం పొంది మన వరకూ అందింది?

LEAVE A REPLY

Please enter your comment!
Please enter your name here