
Sri Lakshmi Narayana Ashtottara Shatanama Stotram
srivisnuh kamala sarngi laksmirvaikunthanayakah |
padmalaya caturbahuh ksirabdhitanayacyutah ॥1॥
indira pundarikaksa rama garudavahanah |
bhargavi sesaparyanko visalaksi janardanah ॥2॥
svarnangi varado devi haririndumukhi prabhuh |
sundari narakadhvamsi lokamata murantakah ॥3॥
bhaktapriya danavarih ambika madhusudanah |
vaisnavi devakiputro rukmini kesimardanah ॥4॥
varalaksmi jagannathah kiravani halayudhah |
nitya satyavrato gauri saurih kanta suresvarah ॥5॥
narayani hrsikesah padmahasta trivikramah |
madhavi padmanabhasca svarnavarna nirisvarah ॥6॥
sati pitambarah santa vanamali ksamānaghah |
jayaprada balidhvamsi vasudha purusottamah ॥7॥
rajyapradakhiladharo maya kamsavidaranah |
mahesvari mahadevo parama punyavigrahah ॥8॥
rama mukundah sumukhi mucukundavarapradah |
vedavedyabdhijamata suruparkendulocanah ॥9॥
punyangana punyapado pavani punyakirtanah |
visvapriya visvanatho vagrupi vasavanujah ॥10॥
sarasvati svarnagarbho gayatri gopikapriyah |
yajnarupa yajñabhokta bhaktabhistaprada guruh ॥11॥
stotrakriya stotrakarah sukumari savarnakah |
manini mandaradharo savitri janmavarjitah ॥12॥
mantragoptri mahesvaso yogini yogavallabhah |
jayaprada jayakarah raksitri sarvaraksakah ॥13॥
astottarasatam namnam laksmya narayanasya ca |
yah pathet pratarutthaya sarvada vijayi bhavet ॥14॥
iti sri laksmi narayana astottarasatanama stotram |
Related Posts: