Sri Haridra Ganapati Puja in English

0
32
Sri Haridra Ganapati Puja in English
Sri Haridra Ganapati Puja in English

Sri Haridra Ganapati Puja

purvangam pasyatu ||

asmin haridraabimbe srimahaganapatim avahayami, sthapayami, pujayami ||

pranapratistha –
om asunite punarasmasu cakshuh
punah pranam iha no dhehi bhogam
jyok pashyema suryam uccarantam
manumate mridaya nah svasti
amritam vai prana amritam apah
pranan eva yathasthanam upahvayate
sri mahaganapataye namah
sthiro bhava, varado bhava
sumukho bhava, suprasanno bhava
sthirasanam kuru

dhyanam –
haridrabham caturbahum haridravadanam prabhum
pashankushadharam devam modakam dantam eva ca
bhaktaabhayapradataram vande vighnavinashanam
om haridra ganapataye namah

agajanana padmarkam gajananam aharnisham
anekadam tam bhaktanam ekadantam upasmahe

om gananam tva ganapatim havamahe
kavim kavinam upamashravastamam
jyestharajam brahmanam brahmanaspata
a nah shrinvan utibhih sida sadhanam

om mahaganapataye namah
dhyayami | dhyanam samarpyami | 1 ||

om mahaganapataye namah
avahayami | avahanam samarpyami | 2 ||

om mahaganapataye namah
navaratnakhacita divya hema simhasanam samarpyami | 3 ||

om mahaganapataye namah
padayoh padyam samarpyami | 4 ||

om mahaganapataye namah
hastayoh arghyam samarpyami | 5 ||

om mahaganapataye namah
mukhe acamaniyam samarpyami | 6 ||

snanam –
apo hi shtha mayobhuvasta na urje dadhatana
mahe ranaya cakshase
yo vah shivatamo rasas tasya bhajayate ha nah
ushatir iva matarah
tasma aram gamama vo yasya kshayaya jinvatha
apo janayatha ca nah
om mahaganapataye namah
shuddhodaka snanam samarpyami | 7 ||

snananantaram acamaniyam samarpyami ||

vastram –
abhi vastra suvasananyarshabhi dhenuh sudughah puyamana
abhi candra bhartave no hiranyabhyashvan rathino deva soma
om mahaganapataye namah
vastram samarpyami | 8 ||

yajnopavitam –
om yajnopavitam paramam pavitram
prajapater yat sahajam purastat
ayushyamagryam prati muncya shubhram
yajnopavitam balam astu tejah
om mahaganapataye namah
yajnopavitartham akshatan samarpyami ||

gandham –
gandhadvam duradharsham nityapushtam karishinim
ishvarim sarvabhutanam tam ihopahvaye shriyam
om mahaganapataye namah
divya shri gandham samarpyami | 9 ||

om mahaganapataye namah
abharanam samarpyami | 10 ||

pushpaih pujayami |

om sumukhaya namah |
om ekadantaya namah |
om kapilayanamah |
om gajakarnakaya namah |
om lambodarayanamah |
om vikataya namah |
om vighnarajaya namah |
om ganadhipayanamah |
om dhumaketave namah |
om ganadhyaksaya namah |
om phalacandraya namah |
om gajananaya namah |
om vakratundaya namah |
om shurpakarnaya namah |
om herambaya namah |
om skandapurvajaya namah |
om sarvasiddhipradaya namah |
om mahaganapataye namah |
nanavidha parimala patra pushpani samarpyami | 11 ||

dhupam
vanaspatyudbhavirdivyaih nana gandhaih susamyutah |
aghreyah sarvadevanam dhupo’yam pratigrihyatam ||
om mahaganapataye namah |
dhupam aghrapayami | 12 ||

dipam
sajyam trivarti samyuktam vahnina yojitam priyam |
grihana mangalam dipam trailokya timirapaha ||
bhaktya dipam prayacchami devaya paramatmane |
trahimam narakadghorat divya jyotirnamo’stu te ||
om mahaganapataye namah |
pratyaksha dipam samarpyami | 13 ||

dhupa dipananantaram acamaniyam samarpyami |

naivedyam
om bhurbhuvassuvah |
tatsaviturvarenyam bhargo devasya dhimahi |
dhiyo yo nah pracodayat ||

satyam tva rtena parisincami |
(sayankale – rtam tva satyena parisincami)
amritamastu |
amritopastaranamasi |
sri mahaganapataye namah samarpyami |
om pranaya svaha |
om apanaya svaha |
om vyanaya svaha |
om udanaya svaha |
om samanaya svaha |
madhye madhye paniyam samarpyami |
amritapidhanamasi |
uttaraposhanam samarpyami |
hastau prakshalayami |
padao prakshalayami |
shuddhacamaniyam samarpyami |
om mahaganapataye namah |
naivedyam samarpyami | 14 ||

tambulam
pugiphalashca karpuraih nagavallidalairyutam |
muktacurnasamyuktam tambulam pratigrihyatam ||
om mahaganapataye namah |
tambulam samarpyami | 15 ||

nirajanam
vedahametam purusham mahantam |
adityavarnam tamasastu pare |
sarvani rupani vicitya dhirah |
namani krtva’bhivadan yadaste |
om mahaganapataye namah |
nirajanam samarpyami | 16 ||

mantrapushpam
sumukhashcaikadantashca kapilo gajakarnakah l
ambodarashca vikato vighnarajo ganadhipah ||
dhumaketurganadhyakshah phalacandro gajananah vakratundashshurpakarno herambasskandapurvajah ||
shodashaitani namani yah pathecchrunuyadapi vidyarambhe vivaha ca praveshe nirgame tatha sangrame sarvakaryeshu vighnastasya na jayate ||

om mahaganapataye namah |
suvarna mantrapushpam samarpyami |

pradakshinam
yanikani ca papani janmantarakrtani ca |
tani tani pranashyanti pradakshina pade pade ||
papo’ham papakarma’ham papatma papasambhavah |
trahi mam kripaya deva sharanagatavatsala ||
anyadha sharanam nasti tvameva sharanam mama |
tasmatkarunya bhavena raksha raksha ganadhipa ||
om mahaganapataye namah |
pradakshina namaskaran samarpyami |
om mahaganapataye namah |
chatra camaraadi samasta rajopacaran samarpyami ||

kshamapranthana
yasya smrtya ca namoktya tapah puja kriyadishu |
nyunam sampurnatam yati sadyo vande gajananam ||
mantrahinam kriyahinam bhaktihinam ganadhipa |
yatpujitam mayadeva paripurnam tadastu te ||
om vakratunda mahakaya surya koti samaprabha |
nirvighnam kuru me deva sarva karyeshu sarvada ||

anaya dhyana avahanadi shodashopacara pujaya bhagavan sarvatmaka sri mahaganapati suprito suprasanno varado bhavantu ||

uttare shubhakarmanyavighnamastu iti bhavanto bruvantu |
uttare shubhakarmani avighnamastu ||

tirtham
akalamrtyuharanam sarvavyadhinivaranam |
samastapapakshayakaram sri mahaganapati padodakam pavanam shubham ||
sri mahaganapati prasadam shirasa grhnami ||

udvasanam
om yajnena yajnamayajanta devah |
tani dharmani prathamanyasan |
te ha nakam mahimanas sacante |
yatra purve sadhyas santi devah ||
om sri mahaganapataye namah yathasthanam udvasayami ||
shobhanarthe ksemaya punaragamanaya ca |

om shantih shantih shantih |

 

Related Posts

దీపావళి లక్ష్మీపూజ విధానం & వ్రత నియమాలు | Deepavali Lakshmi Pooja Procedure At Home in Telugu

 

Sri Bala Vimsathi Stava in English

Sri Bala Stavaraja in English