Sri Gayatri Stuti

0
592

Sri Gayatri Stuti

narada uvaca |
bhaktanukampin sarvajna hrdayam papanashanam |
gayatryah kathitam tasmat gayatryah stotramiratha || 1 ||

sri narayana uvaca |
adishakte jaganmatarbhaktanugrahakarinI |
sarvatra vyapike:’nante sri sandhye te namo:’stute || 2 ||

tvameva sandhya gayatri savitri ca sarasvati |
brahmI ca vaishnavi raudri rakta sveta sitetara || 3 ||

pratarbala ca madhyahne yauvanastha bhavetpunah |
vrddha sayam bhagavati cintyate munibhissada || 4 ||

hamsastha garudarudha tatha vrshabhavahani |
rgvedadhyayini bhumau drsyate ya tapasvibhih || 5 ||

yajurvedam pathanti ca antarikse virajite |
sa samagapi sarvesu bhramyamana tatha bhuvi || 6 ||

rudralokam gata tvam hi visnulokanivasini |
tvameva brahmano loke martyanugrahakarinI || 7 ||

saptarsiprIti jananI maya bahuvaraprada |
shivayoh karanetrottha hya srusvedasamudbhava || 8 ||

anandajananI durga dasatha paripathyate |
varenYa varada caiva varishtha varavarninI || 9 ||

garishtha varahI ca vararoha ca saptamI |
nIlaganga tatha sandhya sarvada bhogamoksada || 10 ||

bhagiradhI martyaloke pAtale bhogavatyapi |
trilokavasinI devI sthanatrayanivasinI || 11 ||

bhurlokastha tvameva:’si dharitrI sokadharinI |
bhuvo loke vayushaktih svarloke tejasam nidhih || 12 ||

maharloke mahasiddhirjanaloke jananyapi |
tapasvinI tapoloke satyaloke tu satyavak || 13 ||

kamala visnuloke ca gayatrI brahmalokaga |
rudraloke sthita gaurI harardhanganivasinI || 14 ||

ahameva mahatascaiva prakrtistvam hi gIYase |
samyavasthatmika tvam hi shabalabrahmarupinI || 15 ||

tatah para:’parashakti parama tvam hi gIYase |
icchashakti kriyashaktih jnanashaktih trishaktida || 16 ||

ganga ca yamuna caiva vipasha ca sarasvati |
surayurdhevika sindhurnarmaderaavati tatha || 17 ||

godavarI shatadrusca kaverI devalokaga |
kaushikI candrabhaga ca vitasta ca sarasvati || 18 ||

gandakI tapinI toya gomati vetravatyapi |
ida ca pingalI caiva sushumna ca trtiyaka || 19 ||

gandharI hastijihva ca pusapusA tathaiva ca |
alam busa kuhushcaiva shankhinI pranavahinI || 20 ||

nadI ca tam sharIrastha giYase praktanairbudhaih |
hrtpadsatha pranashaktih kanthastha svapnanayika || 21 ||

talustha tvam sadadhara bindustha bindumalinI |
mule tu kundalI shaktih vyapinI kesamulaga || 22 ||

shikhamadhyasana tvam hi shikhagre tu manonmanI |
kimanyadbahunoktena yatkincijjagatItraye || 23 ||

tatsarve tvam mahadevi shriye sandhye namostute |
itIdam kIrtitam stotram sandhyayam bahupunyadam || 24 ||

mahapapaprashamanam mahasiddhi vidhayakam |
ya idam kIrtayet stotram sandhyakale samahitaH || 25 ||

aputrah prapnuyat putram dhanarthI dhanamapnuyat |
sarvatirthatapodanayajYayogaphalam labhet || 26 ||

bhogan bhuktva ciram kalamante moksamavapnuyat |
tapasvibhih krtam stotram snanakale tu yah pathet || 27 ||

yatra yatra jale magnah sandhyamajjanajam phalam |
labhate natra sandehah satyam satyam ca narada || 28 ||

shrnuyadyopi tadbhaktya sa tu papat pramucyate |
piyushasadrsham vakyam sandhyoktam naraderitam || 29 ||

Download PDF here Sri Gayatri Stuti

LEAVE A REPLY

Please enter your comment!
Please enter your name here