narada uvaca |
bhaktanukampin sarvajna hrdayam papanashanam |
gayatryah kathitam tasmat gayatryah stotramiratha || 1 ||
sri narayana uvaca |
adishakte jaganmatarbhaktanugrahakarinI |
sarvatra vyapike:’nante sri sandhye te namo:’stute || 2 ||
tvameva sandhya gayatri savitri ca sarasvati |
brahmI ca vaishnavi raudri rakta sveta sitetara || 3 ||
pratarbala ca madhyahne yauvanastha bhavetpunah |
vrddha sayam bhagavati cintyate munibhissada || 4 ||
hamsastha garudarudha tatha vrshabhavahani |
rgvedadhyayini bhumau drsyate ya tapasvibhih || 5 ||
yajurvedam pathanti ca antarikse virajite |
sa samagapi sarvesu bhramyamana tatha bhuvi || 6 ||
rudralokam gata tvam hi visnulokanivasini |
tvameva brahmano loke martyanugrahakarinI || 7 ||
saptarsiprIti jananI maya bahuvaraprada |
shivayoh karanetrottha hya srusvedasamudbhava || 8 ||
anandajananI durga dasatha paripathyate |
varenYa varada caiva varishtha varavarninI || 9 ||
garishtha varahI ca vararoha ca saptamI |
nIlaganga tatha sandhya sarvada bhogamoksada || 10 ||
bhagiradhI martyaloke pAtale bhogavatyapi |
trilokavasinI devI sthanatrayanivasinI || 11 ||
bhurlokastha tvameva:’si dharitrI sokadharinI |
bhuvo loke vayushaktih svarloke tejasam nidhih || 12 ||
maharloke mahasiddhirjanaloke jananyapi |
tapasvinI tapoloke satyaloke tu satyavak || 13 ||
kamala visnuloke ca gayatrI brahmalokaga |
rudraloke sthita gaurI harardhanganivasinI || 14 ||
ahameva mahatascaiva prakrtistvam hi gIYase |
samyavasthatmika tvam hi shabalabrahmarupinI || 15 ||
tatah para:’parashakti parama tvam hi gIYase |
icchashakti kriyashaktih jnanashaktih trishaktida || 16 ||
ganga ca yamuna caiva vipasha ca sarasvati |
surayurdhevika sindhurnarmaderaavati tatha || 17 ||
godavarI shatadrusca kaverI devalokaga |
kaushikI candrabhaga ca vitasta ca sarasvati || 18 ||
gandakI tapinI toya gomati vetravatyapi |
ida ca pingalI caiva sushumna ca trtiyaka || 19 ||
gandharI hastijihva ca pusapusA tathaiva ca |
alam busa kuhushcaiva shankhinI pranavahinI || 20 ||
nadI ca tam sharIrastha giYase praktanairbudhaih |
hrtpadsatha pranashaktih kanthastha svapnanayika || 21 ||
talustha tvam sadadhara bindustha bindumalinI |
mule tu kundalI shaktih vyapinI kesamulaga || 22 ||
shikhamadhyasana tvam hi shikhagre tu manonmanI |
kimanyadbahunoktena yatkincijjagatItraye || 23 ||
tatsarve tvam mahadevi shriye sandhye namostute |
itIdam kIrtitam stotram sandhyayam bahupunyadam || 24 ||
mahapapaprashamanam mahasiddhi vidhayakam |
ya idam kIrtayet stotram sandhyakale samahitaH || 25 ||
aputrah prapnuyat putram dhanarthI dhanamapnuyat |
sarvatirthatapodanayajYayogaphalam labhet || 26 ||
bhogan bhuktva ciram kalamante moksamavapnuyat |
tapasvibhih krtam stotram snanakale tu yah pathet || 27 ||
yatra yatra jale magnah sandhyamajjanajam phalam |
labhate natra sandehah satyam satyam ca narada || 28 ||
shrnuyadyopi tadbhaktya sa tu papat pramucyate |
piyushasadrsham vakyam sandhyoktam naraderitam || 29 ||
Download PDF here Sri Gayatri Stuti