Sri Ganesha Kilaka Stotram in English – śrī gaṇēśa kīlaka stōtram

0
173
Sri Ganesha Kilaka Stotram in English
Sri Ganesha Kilaka Stotram in English pdf download online

Sri Ganesha Kilaka Stotram Lyrics in English

 

dakṣa uvāca |
Ganeshakeelakam brahman vada sarvaarthadaayakam |
Mantraadeenaam visheshena siddhidam poornabhaavatah || 1 ||

Mudgala uvacha: Keelakena viheenaashcha mantraa naiva sukhapradaah |
Aadau keelakamevam vai pathitvaa japamaacharet || 2 ||

Tadaa veeryayutaa mantraa naanaasiddhipradaayakaah |
Bhavanti naatra sandehah kathayaami yathaasrutam || 3 ||

Samaadishtam chaangirasa mahyam guhyatamam param |
Siddhidam vai Ganeshasya keelakam shrinu maanada || 4 ||

Asya shreeganeshakeelakasya shiva rishih | Anushtupchandah | Shreeganapatirdevataa | Om gam yogaaya svaahaa | Om gam beejam | Vidya:’vidyaashaktiganapati preetyarthe jape viniyogah | Chanda rishyadinyaasaamshcha kuryadadau tatha paraan | Ekaaksharasyaiva daksha shadangaanacharet sudheeh || 5 ||

Tato dhyaayedganeshaanam jyoteeroopadharam param |
Manovaanivihinam cha chaturbhujaviraajitam || 6 ||

Shundaandamukham poornam drashtum naiva prashakyaté |
Vidya:’vidyaasamaayuktam vibhootibhirupaasitam || 7 ||

Evam dhyaatva ganeshaanam maanasaih poojayetprithak |
Panchaopachaarakairdaksha tato japam samacharet || 8 ||

Ekavimshativaaram tu japam kuryaatprajapate |
Tatah stotram samucchaarya pashchaatsarvam samacharet || 9 ||

Roopam balam shriyam dehi yasho veeryam gajaanana |
Medhaam prajnaam tathaa keertim vighnaraaja namo:’stu te || 10 ||

Yadaa devaadayah sarve kuntithaa daityapaih krutaah |
Tadaa tvam taannihatya sma karoshi veeryasamyutaan || 11 ||

Tathaa mantraa ganeshaana kuntithaashcha duraatmabhih |
Shaapaishcha taan saveeryaamste kurushva tvam namo namah || 12 ||

Shaktayah kuntithaa sarvaah smaranena tvayaa prabho |
Jnaanayuktaah saveeryaashcha krutaa vighnesha te namah || 13 ||

Charaacharam jagatsarvam sattaahinam yadaa bhavet |
Tvayaa sattaayutam dhundhe smaranena krutam cha te || 14 ||

Tattvani veeryaheenani yadaa jaataani vighnapa |
Smritya te veeryayuktaani punarjaataani te namah || 15 ||

Brahmaani yogahinaani jaataani smaranena te |
Yadaa punarganeshaana yogayuktaani te namah || 16 ||

Ityaadi vividham sarvam smaranena cha te prabho |
Sattaayuktam babhuvaiva vighneshaaya namo namah || 17 ||

Tathaa mantraa ganeshaana veeryaheena babhuvire |
Smaranena punardhundhe veeryayuktaan kurushva te || 18 ||

Sarvam sattaasamaayuktam mantrapoojaadikam prabho |
Mama naamnaa bhavatu te vakratundaaya te namah || 19 ||

Utkeelaya mahaamantraan japena stotrapaathatah |
Sarvasiddhipradaa mantraa bhavantu tvatprasaadatah || 20 ||

Ganeshaaya namastubhyam herambaayaikadantine |
Svaanandavaasine tubhyam brahmanaspataye namah || 21 ||

Ganesha keelakamidam kathitam te prajapate |
Shivaproktam tu mantraanaamutkeelanakaram param || 22 ||

Yah pathishyati bhaavena japtvaa te mantramuttamam |
Sa sarvasiddhimaapnoti naanaamantrasamudbhavaam || 23 ||

Enam tyaktvaa Ganeshasya mantram japati nityadaa |
Sa sarvaphalahinashcha jaayate naatra samshayah || 24 ||

Sarvasiddhipradam proktam keelakam paramaadbhutam |
Puraanena svayam shambhurmantrajaam siddhimaalabhata || 25 ||

Vishnubrahmaadayoh devaa munayo yoginah pare |
Anena mantrasiddhim te lebhire cha prajapate || 26 ||

Ailah keelakamaadyam vai krutvaa mantrapaaraayanah |
Gatah svanandapuryam sa bhaktarajo babhuva ha || 27 ||

Sastriko jadadehena brahmaandamavalokya tu |
Ganesha darshanenaiva jyoteeroopo babhuva ha || 28 ||

Daksha uvacha: Ailo jadasharirasthah katham devaadikairyutam |
Brahmaandam sa dadarsaiva tanme vada kutuhalam || 29 ||

Punya raashih svayam saakshaat narakaadeen mahaamate |
Apashyatcha katham so:’pi paapi darshanayogyakaan || 30 ||

Mudgala vaacha: Vimaanasthah svayam raja krupayaa taan dadarsha ha |
Gaaneshaanaam jadasthashcha shivavishnumukhaan prabho || 31 ||

Svanandage vimaane ye samsthitaste shubhaashubhe |
Yogaroopatayaa sarve daksha pashyanti chaanjasaa || 32 ||

Etat te kathitam sarvamailasya charitam shubham |
Yah shrinoti sa vai martyah bhuktim muktim labheddhruvam || 33 ||

Iti shreemudgala mahaapuraane panchamekhaande lambodaracharite shravanamahaathmya varnanam naama panchachatvaarimshattamo:’dhyaaye shreeganesha keelakastotram sampoornam

 

 

Lord Ganesh Related Stotras

Runa Hartru Ganesha Stotram in English | śrī r̥ṇahartr̥ gaṇēśa stōtram

Ucchista Ganapati Stotram | ucchiṣṭa gaṇapati stōtram

Runa Vimochana Ganapati Stotram | Runa Vimochana Vinayaka Stotra in English

Sri Ratnagarbha Ganesha Vilasa Stotram / Stuti

Sri Ganesha Ashtottara Shatanama Stotram

Sri Maha Ganapathi Stotram | śrī mahāgaṇapati stōtram

Sri Maha Ganapathi Mangala Malika Stotram

Sri Ekadanta Stotram | śrī ēkadanta stōtram

Sri Maha Ganapathi Sahasranama Stotram | Ganapati Stotras