Sri Angaraka ashtottara satanama stotram
śrī aṅgāraka aṣṭōttara śatanāma stōtra
mahīsutō mahābhāgō maṅgalō maṅgalapradaḥ
mahāvīrō mahāśūrō mahābalaparākramaḥ || 1 ||
mahāraudrō mahābhadrō mānanīyō dayākaraḥ
mānadō:’marṣaṇaḥ krūraḥ tāpapāpavivarjitaḥ || 2 ||
supratīpaḥ sutāmrākṣaḥ subrahmaṇyaḥ sukhapradaḥ
vakrastambhādigamanō varēṇyō varadaḥ sukhī || 3 ||
vīrabhadrō virūpākṣō vidūrasthō vibhāvasuḥ
nakṣatracakrasañcārī kṣatrapaḥ kṣātravarjitaḥ || 4 ||
kṣayavr̥ddhivinirmuktaḥ kṣamāyuktō vicakṣaṇaḥ
akṣīṇaphaladaḥ cakṣurgōcaraśśubhalakṣaṇaḥ || 5 ||
vītarāgō vītabhayō vijvarō viśvakāraṇaḥ
nakṣatrarāśisañcārō nānābhayanikr̥ntanaḥ || 6 ||
kamanīyō dayāsāraḥ kanatkanakabhūṣaṇaḥ
bhayaghnō bhavyaphaladō bhaktābhayavarapradaḥ || 7 ||
śatruhantā śamōpētaḥ śaraṇāgatapōṣakaḥ
sāhasaḥ sadguṇādhyakṣaḥ sādhuḥ samaradurjayaḥ || 8 ||
duṣṭadūraḥ śiṣṭapūjyaḥ sarvakaṣṭanivārakaḥ
duścēṣṭavārakō duḥkhabhañjanō durdharō hariḥ || 9 ||
duḥsvapnahantā durdharṣō duṣṭagarvavimōcakaḥ
bharadvājakulōdbhūtō bhūsutō bhavyabhūṣaṇaḥ || 10 ||
raktāmbarō raktavapurbhaktapālanatatparaḥ
caturbhujō gadādhārī mēṣavāhō mitāśanaḥ || 11 ||
śaktiśūladharaśśaktaḥ śastravidyāviśāradaḥ
tārkikaḥ tāmasādhāraḥ tapasvī tāmralōcanaḥ || 12 ||
taptakāñcanasaṅkāśō raktakiñjalkasannibhaḥ
gōtrādhidēvō gōmadhyacarō guṇavibhūṣaṇaḥ || 13 ||
asr̥jaṅgārakō:’vantīdēśādhīśō janārdanaḥ
sūryayāmyapradēśasthō yauvanō yāmyadiṅmukhaḥ || 14 ||
trikōṇamaṇḍalagataḥ tridaśādhipasannutaḥ
śuciḥ śucikaraḥ śūrō śucivaśyaḥ śubhāvahaḥ || 15 ||
mēṣavr̥ścikarāśīśō mēdhāvī mitabhāṣaṇaḥ
sukhapradaḥ surūpākṣaḥ sarvābhīṣṭaphalapradaḥ || 16 ||