
Sri Adisesha Stavam
Shrimad Vishnupadambhoja pitahayuta phanatalam |
Sheshatvaika svarupam tam adisheshamupasmahe || 1 ||
Anantam dadhatam shirshaih anantashayanayitam |
Anante cha pade bhantam tam anantamupasmahe || 2 ||
Sheshe shriyahpatistasya sheshabhutam characharam |
Prathamodahritim tatra shrimantam sheshamashraye || 3 ||
Vande sahasrasthunakya shrimahamanimandapam |
Phana sahasraratnaughaih dipayantam phanishvaram || 4 ||
Sheshah simhasani bhutva chatrayitva phanavalim |
Virasanena upavishte shrishesminnadhikam babhau || 5 ||
Paryankikritya bhogam svam svapantam tatra madhavam |
Sevamanam sahasraksham nagarajamupasmahe || 6 ||
Sharadabhraruchih svanka shayita shyamasundara |
Shesasya murtirabhati chaitraparva shashankavat || 7 ||
Saumitri bhuya ramasya gunairdasyamupagatah |
Sheshatvanugunam sheshah tasyasin nityakingarah || 8 ||
Attvalokan layaambodhau yada shishayishurharih |
Vatapatratanu sheshah talpam tasyabhavattada || 9 ||
Padukibhuta ramasya tadajnam paripalayan |
Paratantrye’ti sheshe tvam shesha tam janakimapi || 10 ||
Chiram vihritva vipine sukham svapitumichchatoh |
Sitaraghavayorased upadhanam phanishvarah || 11 ||
Devakigarbhamaavishya hares tratasi shesha bhoh |
Satsantanarthinastasmaat tvatpratishtham vitanvate || 12 ||
Grihitva svashishum yati vasudeve vrajam drutam |
Varsha tri bhuya shesha tvam tam ririkshishuranvagah || 13 ||
Prasunadbhi phanaratnaih nikunje bhuya bhogirat |
Radhamadhavayorasit sanke tasthanamuttamam || 14 ||
Bhagavachsheshabhutais tvam ashesaih shesha giyase |
Adishesha iti shriman sarthakam nama te tatah || 15 ||
Anantashchami naganam iti gitasu sannutah |
Ananto’nantakainkarya sampadapyetyananta tam || 16 ||
Aho vividharopayeshah sheshah shripati sevanat |
Sahasrashirshyo’nanto’bhut sahasrakshah sahasrapat || 17 ||
Hareh shripada chihnani dhatte shirshaih phanishvarah |
Chihnani svamino dasaih dhartavyaniti bodhayan || 18 ||
Ananta sevinas sarve jirnam tvachamivoragah |
Vimuchya vishayasaktim sheshatve kurvate ratim || 19 ||
Shri shrishanaya sahasrim yugapatparikirtayan |
Sahasravadanah shesho nunam dvirasano’bhavat || 20 ||
Anyonya vairamutsrijya phanishvara khageshvarau |
Shayanam vahanam vishnoh abhutam tvatpadasrayau || 21 ||
Vapuh shabdamano doshanvirasya shrutigocaram |
Darshayantam parabrahmam tam shesham samupasmahe || 22 ||
Sheshatalpena rangeshah sheshadrau venkateshvarah |
Hastikaleshvarah shesha bhushanena virajate || 23 ||
Bhavatpadukatvam te mahatva paduko gunah |
Shirasa dharayanti tvam bhaktya sheshayah sa me || 24 ||
Bhagavata sheshatayah mahatvamavedayannayam sheshah |
Gururasya vamapade vishnorvahasya virakatakamabhut || 25 ||
Sheshah pitambaram vishnoh tadvishnudhritamambaram |
Sheshavastramiti khyatya bhakta sammanyatam gatam || 26 ||
Durmatim jananim tyaktva shripatim sharanam gatah |
Tena dattvabhayo’nantah tasyasin nityakingarah || 27 ||
Gargaya munaye jyotirvidyam yah samupadishat |
Devarshiganasampujyam tam anantamupasmahe || 28 ||
Vande’nantam mudabhantam rucha shvetam surarchitam |
Haripadabja sharanam tadiyasyabja toshanam || 29 ||
Shrimate vishnubhaktaya shankhacakradidharine |
Varuni kirti sahitayanantayastu mangalam || 30 ||
Imam stutim anantasya bhaktya nityam pathanti ye |
Sarpabadha na tesham syat putrinah syuh hareh priyah || 31 ||
Iti Shri Adishesha Stavam ||
Related Posts