
Shiva Padadi Keshanta Varnana Stotram
kalyanam no vidhattam katakatatalasatkalpavatinikunja-
kridasamsaktavidyadharanikaravadhu gita rudrapadanaḥ |
tarair herambanadais taralitaninadattarakara atikeki
kailasah sharvanirvrutyabhijanakapadah sarvada parvatendraḥ || 1 ||
yasya prahuh svarupam sakaladivishadam sarasarvasvayogam
yasyeshuh sharngadhanva samajani jagatam rakshane jagarukah |
maurvi darvikaranam api ca paribrudhaḥ pustrayi sa ca lakshyam
so’vyadavyajam asman ashivabhidanisham nakinam shripinakah || 2 ||
atankavegahari sakaladivishadam anghripadmasrayanam
matangadyugradaityaprakaratanugaladraktadharakadharah |
krurah surayutanam api ca paribhavam sviyabhasa vitanva-
ghorakarah kutharo dridhatara duritakhyatavim patayen nah || 3 ||
kalarateh karagre kritavasatirurahshanashato ripunam
kale kale kuladripravaratanaya kalpitasnehalepah |
payan nah pavakarchiḥ prasara sakhamukhah papahanta nitantam
shulah shripadasevabhajanarasajusham palanaikantashilah || 4 ||
devasya ankasrayayah kulagiriduhitur netrakhona pracara-
prastaran atyudarah pipathishuriva yo nityam atyadarena |
adhatte bhangitungair anisham avayavair antarangam samodam
somapidasya so’yam pradishatu kushalam panirangah kurangah || 5 ||
kanthaprantavasajjat kanakamayamaha ghantikaghoraghoshaiḥ
kantharavair akunthair api bharita jagacchakravala antaralah |
chandah proddandashringaḥ kakudakabalitottunga kailasashringaḥ
kanthe kalasya vahaḥ shayatu shamalam shashvatah shakvarendraḥ || 6 ||
niryaddanambudharapari mala taralibhu tarolamba pali-
jhangkaraih shankaradreḥ shikharashata dariḥ purayan bhurighoshaiḥ |
sharvah sauvarnashaila pratima prithuvapuh sarvavighnapaharta
sharvanyah purvasunuh sa bhavatu bhavatam svastido hastivaktrah || 7 ||
yah punyair devatanam samajani shivayoh shlaghyaviryai kamatyad
yannamni shruyamane ditijabhatagata bhitibharaṁ bhajante |
bhuyat so’yam vibhutyai nishita sharashikha patita kraunchashailah
samsaragadhakupodara patita samuttarakas tarakariḥ || 8 ||
arudhaḥ praudhavega pravijita pavanam tungatungam turangam
celam nilam vasanaḥ karatalavilasat kandakodanda dandaḥ |
ragadveshadinana vidha mrigapatali bhitikrid bhutabarta
kurvannakhetalilam parilasatu manah kanane mamakine || 9 ||
ambhojabhyan ca rambharatha charana latadvandvakumbhindra kumbhaiḥ
bimbenendosh ca kamborupari vilasata vidrumenotpalabhyam |
ambhodenapi sambhavitam upajanita dambaram shambarareḥ
shambhoh sambhogayogyam kimapi dhanamidam sambhavetsampade nah || 10 ||
veni saubhagya vismapita tapana suta charu veni vilasan
vani nirdhuta vani karatala vidhruta udara vina viravan |
eni netranta bhangini rasana nipuna apanga kona anupase
shonan prananu dudha pratinava sushama kandalan indu mauleh || 11 ||
nrutta arambheshu hasta ahata muraja dhimidhi kritair atyudaraih
chittanandam vidhatte sadasi bhagavatah santatam yah sa nandih |
chandishadyas tatha anye chaturaguna gana prinita svami satkara
utkarshodyat prasadah pramatha paribrudhah pantu santoshino nah || 12 ||
mukta manikya jalaih parikalita maha sala malokanīyam
pratyupta anargha ratnaih dishi dishi bhavanaih kalpitair dikpatinam |
udyanair adrikanya parijana vanita mananīyaih paritam
hridyam hridyastu nityam mama bhuvana pater dhama somardha mauleh || 13 ||
stambhaih jambhari ratna pravara virachitaih sambhruta upanta bhagam
shumbhat sopana margam shuchimani nichayair gumbhita analpa shilpam |
kumbhaih sampurna shobham shirasi sughatitaih shatakumbhair apankaih
shambhoh sambhavanīyam sakala munijanaih svastidam syat sado nah || 14 ||
nyasto madhye sabhayah parisara vilasat pada pithabhiramo
hridyah padais chaturbhih kanakamanimayair uchakair ujjvalatma |
vaso ratnena kenapy adhika mridutarena asthrito vistrita shrih
pithah pida bharam nah shayatu shivayoh svaira samvasa yogyah || 15 ||
asinasyadhi pitham trijagad adipater anghripitha anusaktau
pathoja bhoga bhajau parimridulatalollasi padmadi rekhau |
patam padavubhau tau namad amara kirita ullasat charu hira
shreni shonayamano unnata nakha dashaka udbhasi mano samanau || 16 ||
yannado veda vacam nigadati nikhilam lakshanam pakshi ketuh
lakshmi sambhoga saukhyam virachayati yayosh chapare rupa bhedah |
shambhoh sambhavanīye pada kamala samasangatas tungashobhe
mangalyam nah samagram sakala sukhakare nupure purayetah || 17 ||
ange shrungara yoneh sapadi shalabhata netravahnau prayate
shatroh uddhritya tasmat isudhiya yugam adho nyastam agre kimetat |
shankamittham natanam amara parishadam antarankura yattat
sanghatam charu janghayugam akhila pater amhasam samharennah || 18 ||
janud vandvena minadhvaja nrivara samudropamanena sakam
rajantau rajarambha karikara kanaka stambha sambhavanīyau |
urū gaurīkarambhoruha sarasa samamardana ananda bhajau
charu durī kriyastam duritam upachitam janma janmantare nah || 19 ||
amuktanargha ratna prakara karaparishvakta kalyana kanchi
damna baddhena dugdha dyuti nichayam ushachina pattam barena |
samvitte shaila kanya sucharita paripaka ayamane nitambe
nityam narnartu chittam mama nikhila jagat svaminah somamaulah || 20 ||
sandhya kalanurajyad dinakara sarucha kala dhautena gadham
vyanaddhah snigdhamugdhah sarasam udarabandhena vitopamena |
uddiptaih svaprakashair upachita mahima manmatharēr udaro
madhyo mithyartha sadhryang mama dishatu sada sangatim mangalanam || 21 ||
nabhi chakralavalan nava nava sushama dohada shri paritat
udgachchhanti purastad udara patham atikramya vakshah prayanti |
shyama kamagama artha prakathana lipivad bhasate ya nikamam
sa ma somardha mauleh sukhayatu satatam roma valli matalli || 22 ||
ashlesheshu adrijayah kathina kucha tati lipta kashmira panka
vyasangat udyad arka dyutibhir upachita spardham uddama hridyam |
daksharater ududhapratinava mani mala valibhasam anam
vakshoh vikshobhita agham satata nati jusham rakshatad akshatam nah || 23 ||
vamanke visphurantyah karatala vilasat charuraktotpalayah
kantayah vamavakshoruha bhara shikhara unmardana vyagram ekam |
anyam strinapy udaran varaparashu mriga alankrita indumauler
bahunabaddha hemangada mani katakan antaralokayamah || 24 ||
sambhrantayah shivayah pativilaya bhaya sarvaloka upatapah
samvignasya api vishnoh sarabhasa mubhayor varana preranabhyam |
madhye traishanka viyam anubhavati dasham yatra halahala ushma
so’ yam sarvapatam nah shamayatu nichayam nilakanthasya kanthah || 25 ||
hridyairadrindrakanyamrududashanapadairmudrito vidrumashri-
ruddyotantya nitantam dhavaladhavalaya mishrito dantakantya |
muktamanikyajalavyatikarasadrisha tejasaa bhasamanah
sadyojatasya dadyadadharaniriasau sampadam sanchayam nah || 26 ||
karnalankarananamaninikararucam sanchayairanchitayam
varnyayam svarnapadmodaraparivilasatkarnikasanibhayam |
paddhatyam pranavayoh pranatajanahridambhojavansasya shambho-
rnityam nashchittametadvirachayatu sukhenaasikam nasikayam || 27 ||
atyantam bhasamane ruciratararucam sangamatsanmanina-
mudyachchandamshudhamaprasaranirasanaspashtadrishtapadane |
bhuyastam bhutaye nah karivarajayinah karnapashavalambe
bhaktalibhalasajjajjanimaranalipeh kundale kundale te || 28 ||
yabhyam kalavyavastha bhavati tanumatam yo mukham devatanam
yeshamahuh svarupam jagati munivara devatanam trayim tam |
rudranivaktrapankeruhasatataviharotsukendidirebhya-
stebhyastribhyah pranamanjalimuparachaye trikshanasyekshanebhyah || 29 ||
vamam vamangagaya vadanasarasije vyavaladvallabhaya
vyanamreshvanyadanyatpunaralikabhavam vitanishshesharaukshyam |
bhuyo bhuyopi modannipataditadayashitala chutabane
daksharirikshananam trayamapaharatadashu tapatrayam nah || 30 ||
yasminnardhendumugdhadyutinicayatiraskaranistandrakantau
kashmirakshodasaṅkalpatamiva ruchira chitram bhati netram |
tasminnullilachillinatavaratarunilasyaṅgarangayimane
kalarerphaladeshe viharatu hridayam vitachintantaram nah || 31 ||
svamingangamivangi kuru tava shirasaa mamapityarthayanti
dhanyam kanyam kharanshoh shirasi vahati kim nvesha karunyashali |
ittham shankam jananam janayadatighanam kaishikam kalamegha-
chchhayam bhuyadudaram tripuravijayinah shreyase bhuyase nah || 32 ||
shrungarakalpayogyaih shikharivarasutasatsakhihastalunaih
sunairabaddhamalavaliparivilasatsaurabhakrishatbhringam |
tungam manikyakantya parihasitasuravasashailendrashringam
sangham nah sankatanam vighatayatu sada kankatikam kiritam || 33 ||
vakrakaro kalanki jadatanurahamapyanghrisevanubhavah
uttamsatvam prayatah sulabhataraghrinasyandinashchandramaoleh |
tatsenantam janaughah shivamiti nijayavasthayaiva bruvanah
vande devasya shambhormukutashughatitam mugdhipiyushabhanum || 34 ||
kantya samphullamallikusumadhavalaya vyapya vishvam virajan-
vrittakaro vutanvanmuhurapi cha param nirvritim padabhajam |
sanandam nandidoshna manikatakava vahan purareh
shvetachchatrachhatradutirapaghatadapadastapadam nah || 35 ||
divyakalpojvalanam shivagirisutayoh parshvayorasritanam
rudranisatsakhinam madataralakatakshanachalairanchitanam |
udvelladbahuvallivilasanasamaye chamarandolaninam
udbhutah kankanali vilayakalakalo varayetapado nah || 36 ||
svargaukasundarinam sulalitavapusham svamisevaparanam
valgadbhushanivakranbujaparivigalanmugdhagitamritani |
nityam nrityanyupase bhujavidhutipadanyasabhavavaloka-
pratyudyatpritimadyatpramathanatanatidattasambhavanani || 37 ||
sthanapraptya svaranam kimapi vishaditam vyanjanmanjuvinam
swanavachchhinnatalakramamamritamivasvadayamanam shivabhyam |
nanaragatihidyam navarasamadhurastotrajatanuvriddham
ganam vinamaharsheh kalamatilalitam karnapurayatan nah || 38 ||
chetah jatapramodam sapadi vidadhati praninam vanininam
panidvandvagrajagrat sulalitaranitasvarnatalanukula |
sviyaravena pathodhararavapatuna nadayanti mayurim
mayurim mandabhavam manimurajabhava marjan marjayan nah || 39 ||
devayebhyo danavebhya pitrumuniparisatsiddhavidyadharebhya
sadhyebhyashcharanebhyo manujapashupatajjatikitadikebhya |
shrikailasaprarudhashtrinavitapimukhashchapi ye santi tebhyah
sarvebhyah nirvicharam natimuparachaye sharvapadashrayebhyah || 40 ||
dhyayannittham prabhate pratidivasa midam stotraratnam pathadya
kim va brumastadiyam sucaritamathava kirtayamah samasat |
sampajjatam samagram sadadi bahumatim sarvalokapriyatvam
samprapyayushshatante padamayati parabrahmano manmathareh || 41 ||
iti shrimatparamahamsaparivrajakacharyasya shrigovindabhagavatpujyapadashishyasya shrimachchhankarabhagavatah kritau shri shiva padadikesantavarnana stotram ||
Related Posts