Sri Mahaganapathi Navarna vedapada stava
“`
Srikanthatanaya srisa srikara sridalarcita |
Srivinayaka sarvesha sriyam vasaya me kule || 1 ||
Gajanana ganadhisha dvijarajavibhushita |
Bhaje tvam saccidananda brahmanam brahmanaspate || 2 ||
Nashashtavacyanashaya rogatavikutharine |
Ghrunapalitalokaya vananam pataye namah || 3 ||
Dhiyam prayacchate tubhyam ipsitarthapradayine |
Diptabhushanabhushaya disham ca pataye namah || 4 ||
Panchabrahmasvarupaya panchapatakaharine |
Panchatattvatmane tubhyam pasunam pataye namah || 5 ||
Tatitkotipratikashatanave visvasakshine |
Tapasvidhyayine tubhyam senanibhyashca vo namah || 6 ||
Ye bhajantyaksharam tvam te prapnuvantyaksharatmatam |
Naikarupaya mahate mushnatam pataye namah || 7 ||
Nagajavaraputraya surarajarcitaya ca |
Sugunaya namastubhyam sumridikaya midhuse || 8 ||
Mahapatakasanghatamaharanabhayapaha |
Tvadīya kr̥paya deva sarvanava yajamahe || 9 ||
Navarnaratnanigamapadasamputitam stutim |
Bhaktya pathanti ye tesham tusto bhava ganadhipa || 10 ||
“`
Download PDF here Sri Mahaganapathi Navarna vedapada stava