Thondaman Krutha Srinivasa Stuti in English | śrī śrīnivāsa stutiḥ (tōṇḍamāna kr̥tam)

0
101
Thondaman Krutha Srinivasa Stuti in English
Thondaman Krutha Srinivasa Stuti in English with Meaning PDF Download

Thondaman Krutha Srinivasa Stuti Lyrics in English

Sri Srinivasa Stutih (Tondamana Krtam)

rajo vaca |
darshanattava govinda nadhikam vartate hare |
tvam vadanti suradhyaksham vedavedyam puratanam || 1 ||

munayo manujashreshthah tacchrutvahamihagatah |
svamin nacyuta govinda puranapurushottama || 2 ||

aprakrita sharīro:’si lilā manushavigrahah |
tvameva srustikārane pālane harane hare || 3 ||

kāranam prakrteryōnim vadanti ca manīshinah |
jagadekarnavam krtva bhavānekatvamāpya ca || 4 ||

jivakotidhanam deva jatare paripurayan |
krīdate ramaya sardham ramaniyaṅgaviśramah || 5 ||

sahasrashirsha purusha sahasraksha sahasrapāt |
tvanmukhadvipranicayo bahubhyam kshatramandalam || 6 ||

urubhyamabhavan vaishyah padbhyam shudrah prakīrtitah |
prabhustvam sarvalokanam devanamapi yoginam || 7 ||

antahsustikarastvam hi bahih sustikaro bhavan |
namah srivenkateshaya namo brahmōdaraya ca || 8 ||

namo nathaya kantaya ramayah punyamurtaye |
namah shantaya krishnaya namaste:’dbhutakarmane || 9 ||

aprākrta shariraya srinivasaya te namah |
anantamurtaye nityam anantashirase namah || 10 ||

anantabahave shrīman anantaya namo namah |
sarīsrpa girishaya parabrahman namo namah || 11 ||

iti stutva srinivasam kamaniyakalevaram |
virarama maharaja rajendro ranakovidah || 12 ||

stotrenanena suprita stonamanakritena ca |
santustah praha govindah shrimantam rajasattamam || 13 ||

srinivasa uvaca |
rajan alamalam stotram krtam paramapavanam |
anena stavarajena mamarcanti ca ye janah || 14 ||

tesam tu mama salokyam bhavishyati na samshayah || 15 ||

iti srivenkatachalamahatmye tondamanakrita srinivasastutih |

Sri Venkateshwara Swamy Related Stotras –

Sri Venkateshwara Sahasranamavali in English | śrī vēṅkaṭēśvara sahasranāmāvaliḥ

Sri Srinivasa Stuti (Skanda Puranam) in English | śrī śrīnivāsa stutiḥ (skāndapurāṇē)

Sri Govinda Namalu Lyrics in English | śrī gōvinda nāmāvalī

Sri Padmavathi Ashtottara Satanamavali

Sri Venkatesha Mahishi Mahalakshmi Stotram