
Sri Yantrodharaka Hanuman Stotram
namami dutam ramasya sukhadam ca suradrumam |
sri marutatmasambhutam vidyutkanchana sannibham || 1
pinavrttam mahabahum sarvasatrunivaranam |
ramapriyatamam devam bhaktabhistapradayakam || 2
nanaratnasamayuktam kundaladivirajitam |
dvatrimshallakshanopetam svarnapithavirajitam || 3
trimshatkotibijasamyuktam dvadasavarti pratisthitam |
padmasanasthitam devam shatkonamandalamadhyagam || 4
caturbhujam mahakayam sarvavaishnavasekharam |
gada:’bhayakaram hastau hrdistho sukrtanjalim || 5
hamsamantra pravaktaram sarvajivaniyamakam |
prabhajanasabdavacyena sarvadurmatabhanjakam || 6
sarvada:’bhistadataram satam vai drdhamahave |
anjanagarbhasambhutam sarvasastravisaradam || 7
kapinam pranadataram sitanveshanatatparam |
aksadipranahantaram lankadahanatatparam || 8
lakshmanapranadataram sarvavanarayuthapam |
kinkarah sarvadevadyah janakinathasya kinkaram || 9
vasinam cakratirthasya daksinastha girau sada |
tungambhodi tarangasya vatena parishobhite || 10
nanadesagataih sadbhih sevyamanam nrpottamaih |
dhupadipadi naivedyaih pancakhadyaisca saktitah || 11
bhajami srihanumantam hemakantisamaprabham |
vyasatirthayatindrena pujitamt ca vidhanatah || 12
trivaram yah pathennityam stotram bhaktya dvijottamah |
vanchitam labhate:’bhistam sanmasabhyantare khalu || 13
putrarathi labhate putram yaso:’rthi labhate yasah |
vidyarathi labhate vidyam dhanarthi labhate dhanam || 14
sarvatha ma:’stu sandeho harih saksi jagatpatih |
yah karotyatra sandeham sa yati narakam dhruvam || 15
yantrotharakastotram sodasashlokasamyutam |
sravanam kirtanam va sarvapapaih pramucyate || 16
iti sri vyasarajakrita yantrotharaka hanumat stotram
Related Posts