Sri Stuti

0
527

srimanvenkatanatharyah kavitar kikakesari |
vedantacharyavaryo me sannidhattam sada hrdi ||

isanam jagatoh sya venkatapatervisnoh param preyasim
tad vaksah sthalanityavasarasikam tat ksa ntisamvardhinim |
padmalankrta panipallavayugam padmasanastham sriyam
vatsalyad i gunojjvalam bhagavatim vande jagan mātaram ||

manatitaprathitavibhavam mangalam mangalanam
vaksah pithim madhu vijayino bhusayantim svakantya |
pratyaksa anusravikam ahi mapra rtini nam praj a nam
sreyomurtim sriyam aśaranastvam śaranyaṁ prapadye || 1 ||

avirbhavah kalasajaladhavadhvare va api yasya
sthanam yasya sarasija vanam visnuvaksah sthalam va |
bhumā yasya bhuvanam akhilam devi divyaṁ padam va
stokaprajnairanavadhiguna stuyase sa katham tvam || 2 ||

stotavyatvam disati bhavati dehibhih stuyamana
tam eva tvam anitara gatih stotum asamsamanah |
siddha rambhah sakala bhuvana ślagh aniyo bhaveyam
seva peksa tava caranayoh śreyase kasya na syāt || 3 ||

yat sankalpad bhavati kamale yatra dehinya miṣām
janma sthēma pralayara canā jaṅgama janga manam |
tat kalyanam kimapi yaminam ekalaksyaṁ samadhau
purnam tejah sphurati bhavati padalaksa rasaṅkam || 4 ||

nispratyuha pranayaghati tam devi nityanapayam
visnustvam cet yanavadhi gunaṁ dvandvam anyonya laksyam |
śesascittam vimalamana sam maulayaśca sruti nam
sampadyante viharaṇavidhau yasya śayyaviśeṣah || 5 ||

uddesyatvam janani bhajato ru jjhito padhigandham
pratyagrūpe haviṣi yuvayor eka śeṣitvayogat |
padme patyus tava ca nigamair nityam anvisyama no
na vacchedam bhajati mahima nartayan manasam nah || 6 ||

paśyantiṣu śrutisu paritah surivrndena sartham
madhyekrtya triguṇa phalakam nirmitasthanabhedam |
viśvadhisa pranayini sada vibhramadyutavrttau
brahmeśadyah dadhati yuvayor akṣa śarapracaram || 7 ||

asyeśana tvamasi jagatah samśrayanti mukundam
lakṣmih padma jaladhitanaya visnupatnindirēti |
yannamani śrutiparipañanyevam avartayanto
navartante duritapavanaprerite janma cakre || 8 ||

tvam eva ahuh katicid apare tvatpriyam lokanatham
kim tair antah kalaha malinah kin cid uttirya magnaih |
tvatsamprityai viharati harau sammukhinaṁ śrutinaṁ
bhavarudh au bhagavati yuvam dampati daivataṁ nah || 9 ||

apannartipraśamanavidhau baddha dikṣasya visnoh
racakhyustvam priya sahacari maikamatyo papannaṁ |
pradur bhava irapi samatanuh prad hmanviyase tvam
dūrot ksiptairiva madhurata dugdha rase staraṅgaih || 10 ||

dhatte śobham harim arakate tavakī murtira dyā
tanvi tuṅgastana bharanata taptajambūnadabha |
yasyaṁ gacchant yudayavilayairnityam anandasindha
viccha vegollasita lahari vibhramaṁ vyaktayas te || 11 ||

asamsaram vitatam akhilaṁ vāṅmayaṁ yadvibhuti
yad bhrūbhaṅgat kusuma dhanuṣah kinkar o merudhanva |
yasyam nityaṁ nayanaśatak air ekalakṣyo mahendraḥ
padme tasam pariṇatirasau bhavaleśais tvadiyaiḥ || 12 ||

agre bhartuh sarasijamaye bhadrapīṭhe niṣaṇṇaṁ
ambh orāśeradhigata sudhasamplavadutthitaṁ tvam |
puṣpāsāra sthagitabhuvana ir puṣkalavartakadyaiḥ
klupta rambhah kanakakalaśa irabhyaṣiñc angajendraḥ || 13 ||

alokya tvam amṛtasahaje viṣṇuvakṣah sthalasthaṁ
śapakrantaḥ śaranam agaman sāvarodhaḥ surendraḥ |
labdhvā bhuyas tribhuvanam idaṁ lakṣitaṁ tvat kaṭakṣaiḥ
sarvakāra sthira samudayaṁ sampadaṁ nirviśanti || 14 ||

arta trana vratibhir amṛta sāranīlāmbu vahaiḥ
ambhōjānām usasi miṣatām antarangair apangaih |
yasyāṁ yasyāṁ diśi viharate devi drṣṭi stvadīyā
tasyāṁ tasyāṁ aham ahamikaṁ tanvate sampado ghāḥ || 15 ||

yogarambha tvaritam anaso yusmad aikantyayuktaṁ dharmaṁ
praptum prathama miha ye dharayant e:’dhana yāṁ ||

teṣaṁ bhumer dhanapati grhad ambarād ambudhervā
dhārā niryant yadhikamadhikaṁ vañcitānaṁ vasunām || 16 ||

śreyaska maḥ kamala nilaye citra mamnaya vacāṁ
cūḍāpīḍaṁ tava padayugaṁ cetasa dharayantaḥ |
chatra cchaya subhaga śirasaścāmaras mera pārśvāḥ
ślagha śabda śravaṇam uditaḥ srag vinaḥ sañcaranti || 17 ||

urī kartum kuśalam akhilaṁ jetum adīna ratīn
dūrikartum duritanivahaṁ tyaktuma dyām avidyāṁ |
amba stamba avadhika janana grama sīmantarekhā
malambant e vimalamanaso viṣṇukante dayaṁ te || 18 ||

jata kankṣa janani yuvayo rekaseva dhikare
māya līḍhaṁ vibhavam akhilaṁ manyamānas trn aya |
prityai viṣṇo stava ca krti naḥ prītiman to bhajant e
velabhaṅga praśamana phalaṁ vaidikaṁ dharma setum || 19 ||

seve devi tridaśa mahila maulimālarcitam te
siddhi kṣetraṁ śamitavipadam sampadaṁ padapadmam |
yasmin nīṣan namitaśiraso yapayitva śariraṁ
vartiṣyante vitamasi pade vasudevasya dhanyaḥ || 20 ||

sanup rasa prakaṭita dayaiḥ sāndravatsalyadigdhaiḥ
amba snigdh air amṛtalahari labdha sabrahmacaryaiḥ |
gharme tāp atraya viracite gaḍhataptaṁ kṣaṇaṁ māṁ
ākin canya glapitam anaghairadriyethah kaṭakṣaiḥ || 21 ||

sampadyante bhavabhaya tamibhā navastvat prasadaḥ
bhāvāḥ sarve bhagavati harau bhaktimudvelayantaḥ |
yace kiṁ tvāmahamatibhayaḥ śitala udārāśīlāḥ
bhūyo bhūyo diśasi mahatām maṅgalanam prabandhan || 22 ||

mata devi tvam asi bhagavān vasudevaḥ pita me
jatah so:’haṁ janani yuvayo rekalakṣyaṁ dayayah |
datto yuṣmat parijanatayā deśikairapyatastvaṁ
kiṁ te bhūyaḥ priyamiti kila smeravakra vibhasi || 23 ||

kalyananāmavikala nidhiḥ kā:’pi kārunya sīmā
nitya modā nigama vacasam mauli mandara mala |
sampaddivyah madhuvijayinaḥ sannidhattam sadā me
saisa devi sakala bhuvana prārthana kamadhenuh || 24 ||

upacitagurubhakterutthitam venkatesa
kalikalusanivrtyai kalpyamanam prajanam |
sarasijanilayayah stotrametatpathantah
sakalakusalasima sarvabhauma bhavanti || 25 ||

iti srimadvedantadesikaviracita sristutih |

Download PDF here Sri Stuti

LEAVE A REPLY

Please enter your comment!
Please enter your name here