Sri Padma Kavacham in English | śrī padmā kavacam

0
201
Sri Padma Kavacham Lyrics in English
Sri Padma Kavacham Lyrics with Meaning in English

Sri Padma Kavacham in English

2Sri Padma Kavacham – 2

om srim sriyaisvaheti ca karnayugmaṁ sada avatu
om srim klim mahalakmyai svaha me patu nasikam || 16 ||

om srim padmalayai ca svaha dantan sada avatu
om srim krsnapriy ayai ca dantarandhraṁ sada avatu || 17 ||

om srim narayanesayai mama kanṭhaṁ sada avatu
om srim kesavakanta yai mama skandhaṁ sada avatu || 18 ||

om srim padmanivasinyai svaha nabhim sada avatu
om hrim srim samsaramatre mama vaksah sada avatu || 19 ||

om srim om krsnakantayai svaha prsṭham sada avatu
om hrim srim sriyai svaha ca mama hastau sada avatu || 20 ||

om srinivasakantayai mama pada u sada avatu
om hrim srim klim sriyai svaha sarvangaṁ me sada avatu || 21 ||

pracyam patu mahalaksmiragneyyam kamalalaya
padma maṁ daksine patu nairṛtyam sriharipriya || 22 ||

padmalaya pascime maṁ vayavyam patu sa svayam
uttare kamala patu caisanyam sindhukanyak a || 23 ||

narayani ca pat urdhvamadh o visnupriya avatu
santataṁ sarvatah patu visnupranadhika mama || 24 ||

iti te kathitaṁ vatsa sarvamantraughavigraham
sarvaisvaryapradaṁ nama kavacaṁ paramadbhutam || 25 ||

suvarnaparvatam datva merutulyaṁ dvijatay e
yatphalaṁ labhate dharmi kavacena tato dhikam || 26 ||

gurumabhyarcya vidhivatkavacaṁ dharayettu yah
kanṭhe va daksine bahau sa sriman pratijanmani || 27 ||

asti lakṣmirgrhe tasya niscala satapuruṣam
devendrai scasurendra i sca savadhyo niscitam bhavet || 28 ||

sa sarvapunyavan dhim an sarvayajneṣu diksitah
sa snatah sarvatirth eṣu yasyedaṁ kavacaṁ gale || 29 ||

yasmai kasmai na datavyaṁ lobhamohabhayairapi
gurubhak taya sisyaya śaranya ya prakaśayet || 30 ||

idaṁ kavacamaj natva japellakṣmīṁ jagatprasum
koṭisankhyaṁ prajapt o pi na mantraḥ siddhid ayakah || 31 ||

iti sribrahmavaivarte mahapurane trt iye ganapatikhaṇḍe aṣṭatriṁśattamo dhyaye naradanarayana saṁvade sri lakṣmi kavacham|

Goddess Lakshmi Devi Related Stotras

శ్రీ పద్మావతీ స్తోత్రం | Sri Padmavathi Stotram in Telugu

శ్రీ పద్మావతి నవరత్నమాలికా స్తుతిః | Sri Padmavati Navaratna Malika Stuti in Telugu

శ్రీ పద్మ కవచం | Sri Padma Kavacham in Telugu

శ్రీ దీపలక్ష్మీ స్తవం | Deepa Lakshmi Stavam in Telugu

కనకధారా స్తోత్రం (పాఠాంతరం) | Kanakadhara Stotram in Telugu

అష్టలక్ష్మీ ధ్యాన శ్లోకాః | Ashtalakshmi Dhyana Shloka

వ్యూహలక్ష్మి తంత్రం | Vyuha Lakshmi Maha Mantram

శ్రీ లక్ష్మీ గాయత్రీ మంత్రస్తుతిః – Sri Lakshmi Gayatri Mantra Stuti in Telugu

శ్రీ వరలక్ష్మీ వ్రతకల్పం – Sri Varalakshmi Vrata Kalpam in Telugu

శ్రీ లక్ష్మీ కుబేర పూజా విధానం – Sri Lakshmi Kubera Puja Vidhanam in Telugu

Next