
Sri Padma Kavacham in English
2Sri Padma Kavacham – 2
om srim sriyaisvaheti ca karnayugmaṁ sada avatu
om srim klim mahalakmyai svaha me patu nasikam || 16 ||
om srim padmalayai ca svaha dantan sada avatu
om srim krsnapriy ayai ca dantarandhraṁ sada avatu || 17 ||
om srim narayanesayai mama kanṭhaṁ sada avatu
om srim kesavakanta yai mama skandhaṁ sada avatu || 18 ||
om srim padmanivasinyai svaha nabhim sada avatu
om hrim srim samsaramatre mama vaksah sada avatu || 19 ||
om srim om krsnakantayai svaha prsṭham sada avatu
om hrim srim sriyai svaha ca mama hastau sada avatu || 20 ||
om srinivasakantayai mama pada u sada avatu
om hrim srim klim sriyai svaha sarvangaṁ me sada avatu || 21 ||
pracyam patu mahalaksmiragneyyam kamalalaya
padma maṁ daksine patu nairṛtyam sriharipriya || 22 ||
padmalaya pascime maṁ vayavyam patu sa svayam
uttare kamala patu caisanyam sindhukanyak a || 23 ||
narayani ca pat urdhvamadh o visnupriya avatu
santataṁ sarvatah patu visnupranadhika mama || 24 ||
iti te kathitaṁ vatsa sarvamantraughavigraham
sarvaisvaryapradaṁ nama kavacaṁ paramadbhutam || 25 ||
suvarnaparvatam datva merutulyaṁ dvijatay e
yatphalaṁ labhate dharmi kavacena tato dhikam || 26 ||
gurumabhyarcya vidhivatkavacaṁ dharayettu yah
kanṭhe va daksine bahau sa sriman pratijanmani || 27 ||
asti lakṣmirgrhe tasya niscala satapuruṣam
devendrai scasurendra i sca savadhyo niscitam bhavet || 28 ||
sa sarvapunyavan dhim an sarvayajneṣu diksitah
sa snatah sarvatirth eṣu yasyedaṁ kavacaṁ gale || 29 ||
yasmai kasmai na datavyaṁ lobhamohabhayairapi
gurubhak taya sisyaya śaranya ya prakaśayet || 30 ||
idaṁ kavacamaj natva japellakṣmīṁ jagatprasum
koṭisankhyaṁ prajapt o pi na mantraḥ siddhid ayakah || 31 ||
iti sribrahmavaivarte mahapurane trt iye ganapatikhaṇḍe aṣṭatriṁśattamo dhyaye naradanarayana saṁvade sri lakṣmi kavacham|
Goddess Lakshmi Devi Related Stotras
శ్రీ పద్మావతి నవరత్నమాలికా స్తుతిః | Sri Padmavati Navaratna Malika Stuti in Telugu
శ్రీ లక్ష్మీ గాయత్రీ మంత్రస్తుతిః – Sri Lakshmi Gayatri Mantra Stuti in Telugu
శ్రీ వరలక్ష్మీ వ్రతకల్పం – Sri Varalakshmi Vrata Kalpam in Telugu
శ్రీ లక్ష్మీ కుబేర పూజా విధానం – Sri Lakshmi Kubera Puja Vidhanam in Telugu