
Sri Narasimha Samstuti
bhairavadambaram bahudamstrayudham
candakopam mahajvalamekam prabhum |
shankhacakrabjahastam smaratsundaram
hyugramatyushnakantim bhaje’ham muhuh || 1 ||
divyasingham mahabahushauryanvitam
raktanetram mahadevamashambaram |
raudramavyaktarupam ca daityambaram
viramadityabhasam bhaje’ham muhuh || 2 ||
mandahasam mahendrendra madistutam
harshadam shmasruvantam sthirajnapatikam |
vishvapalairvivandyam varenyagrajam
nashitashe shadukham bhaje’ham muhuh || 3 ||
savyajutam suresham vaneshayinam
ghoramarkapratapam mahabhadrakam |
durnirikshyam sahasraksham ugraprabham
tejasa sanjvalantam bhaje’ham muhuh || 4 ||
simhavaktram sharirena lokakritim
varanam pidananam samesham gurum |
taranam lokasindhor naranam param
mukhyamasvapnakanam bhaje’ham muhuh || 5 ||
pavanam punyamurtim susevyam harim
sarvavijnam bhavantam mahavakshasam |
yoginandam ca dhiram param vikramam
devadevam nrusingham bhaje’ham muhuh || 6 ||
sarvamantraikarupam suresham shubham
siddhidam shashvatam sat trilokesvaram |
vajrahasteruham vishvanirmapakam
bhishanam bhumipalam bhaje’ham muhuh || 7 ||
sarvakarunyamurtim sharanyam suram
divyatejah samanaprabham daivatam |
sthulakayam mahaviramaishvaryadam
bhadramadyantavasam bhaje’ham muhuh || 8 ||
bhaktavatsalyapurnam ca sankarshanam
sarvakam eshvaram sadhucittasthitam |
lokapujyam sthiram cacyutam cottamam
mrityumrityum vishalam bhaje’ham muhuh || 9 ||
bhaktipurnam kripakaranam samstutim
nityamekaikavaram pathan sajjanah |
sarvada’pnoti siddhim nrusinghat kripam
dirghamayushyam arogya mapyuttamam || 10 ||
iti shri nrusingha samstutih ||
Related Posts