tapah svadhyayaniratam tapasvi vagvidam varam |
naradam paripapraccha valmikirmunipungavam || 1
sa hatva raksasan sarvan yajñaghnan raghunandanah |
rsibhih pujitah samyagyathendro vijayi pura || 2
visvamitras tu dharmatma shrutva janakabhasitam |
vatsa rama dhanuḥ pashya iti raghavamabravit || 3
tustavasya tada vamsham pravishya ca vishampateḥ |
shayaniyam narendrasya tada sadya vyatishthata || 4
vanavasam hi samkhyaya vasamsyabharanani ca |
bhartaramanugacchantyai sitayai shvasuro dadhau || 5
raja satyam ca dharmam ca raja kulavatam kulam |
raja mata pita caiva raja hitakaro nrnam || 6
nirikshya sa muhurtaṁ tu dadarsha bharato gurum |
utaje ramamasiṁnam jatamandaladharinam || 7
yadi buddhih krta drashtum agastyam tam mahamunim |
adyaiva gamane buddhim rocayasva mahayasah || 8
bharatas yaryaputrasya shvasrunam mama ca prabho |
mrgarupam idam vyaktaṁ vismayam janayiṣyati || 9
gaccha shighramito rama sugrivam tam mahabalam |
vayasyaṁ tam kuru kshipramito gatva:’dya raghava || 10
desakalu pratikshasva kṣamamanaḥ priyapriye |
sukhaduḥkhasahah kale sugriva vasago bhava || 11
vandyaste tu tapasiddhah tapasah vitakalmasah |
prashtavyas capi sitayah pravruttim vinayanvitaih || 12
sa nirjitya purim shreshṭhaṁ lankam tam kamarupinim |
vikramena mahatejah hanumanmarutatmajah || 13
dhanya devah sa gandharvah siddhasca paramarsayah |
mama pashyanti ye natham ramam rajivalocanam || 14
mangalaabhimukhi tasya sa tada sinmahakapeḥ |
upatashṭhe vishalakshi prayata havyavahanam || 15
hitam mahartham mrudu hetu samhitaṁ
vyatitakālayati sampratikṣamam |
niśamya tadvakyam upasthitajvarah
prasaṅgavanuttarametadabravit || 16
dharmatma raksasam shreshṭhah samprapto:’yam vibhishanah |
lankaiśvaryam dhruvaṁ shrimanayaṁ prapnotyakantakam || 17
yo vajrapatashani sannipatān
na cakshubhe naapi cacala raja |
sa ramabanabhihato bhrshartah
cacalacapam ca mumoca virah || 18
yasya vikramamasadya raksasa nidhanam gatah |
tam manye ragavaṁ viram narayanamanamayaṁ || 19
na te dadashire ramam dahantamarivahiniṁ |
mohitah paramastrena gandharvena mahatmana || 20
pranamya devatabhyashca brahmanebhyashca maithili |
baddhañjaliputa cedamuvacagni samipatah || 21
calanat parvatendrasya ganah devashca kampitah |
cacala parvati capi tada śliṣṭa maheśvaram || 22
daraḥ putraḥ puram rashṭram bhogachchhadanabhojanam |
sarvam evavibhaktaṁ no bhavishyati harīshvara || 23
yameva ratriṁ shatrughnaḥ parnashālam samāviśat |
tameva ratriṁ sita:’pi prasuta darakadvayam || 24
idam ramayanam krtsnaṁ gayatribija samyutam |
trisandhyam yaḥ pathet nityaṁ sarvapapaiḥ pramucyate ||
iti shri gayatri ramayanam sampurnam ||
Download PDF here Gayatri Ramayana