Gayatri Ramayana

0
575

Gayatri Ramayana

 

tapah svadhyayaniratam tapasvi vagvidam varam |
naradam paripapraccha valmikirmunipungavam || 1

sa hatva raksasan sarvan yajñaghnan raghunandanah |
rsibhih pujitah samyagyathendro vijayi pura || 2

visvamitras tu dharmatma shrutva janakabhasitam |
vatsa rama dhanuḥ pashya iti raghavamabravit || 3

tustavasya tada vamsham pravishya ca vishampateḥ |
shayaniyam narendrasya tada sadya vyatishthata || 4

vanavasam hi samkhyaya vasamsyabharanani ca |
bhartaramanugacchantyai sitayai shvasuro dadhau || 5

raja satyam ca dharmam ca raja kulavatam kulam |
raja mata pita caiva raja hitakaro nrnam || 6

nirikshya sa muhurtaṁ tu dadarsha bharato gurum |
utaje ramamasiṁnam jatamandaladharinam || 7

yadi buddhih krta drashtum agastyam tam mahamunim |
adyaiva gamane buddhim rocayasva mahayasah || 8

bharatas yaryaputrasya shvasrunam mama ca prabho |
mrgarupam idam vyaktaṁ vismayam janayiṣyati || 9

gaccha shighramito rama sugrivam tam mahabalam |
vayasyaṁ tam kuru kshipramito gatva:’dya raghava || 10

desakalu pratikshasva kṣamamanaḥ priyapriye |
sukhaduḥkhasahah kale sugriva vasago bhava || 11

vandyaste tu tapasiddhah tapasah vitakalmasah |
prashtavyas capi sitayah pravruttim vinayanvitaih || 12

sa nirjitya purim shreshṭhaṁ lankam tam kamarupinim |
vikramena mahatejah hanumanmarutatmajah || 13

dhanya devah sa gandharvah siddhasca paramarsayah |
mama pashyanti ye natham ramam rajivalocanam || 14

mangalaabhimukhi tasya sa tada sinmahakapeḥ |
upatashṭhe vishalakshi prayata havyavahanam || 15

hitam mahartham mrudu hetu samhitaṁ
vyatitakālayati sampratikṣamam |
niśamya tadvakyam upasthitajvarah
prasaṅgavanuttarametadabravit || 16

dharmatma raksasam shreshṭhah samprapto:’yam vibhishanah |
lankaiśvaryam dhruvaṁ shrimanayaṁ prapnotyakantakam || 17

yo vajrapatashani sannipatān
na cakshubhe naapi cacala raja |
sa ramabanabhihato bhrshartah
cacalacapam ca mumoca virah || 18

yasya vikramamasadya raksasa nidhanam gatah |
tam manye ragavaṁ viram narayanamanamayaṁ || 19

na te dadashire ramam dahantamarivahiniṁ |
mohitah paramastrena gandharvena mahatmana || 20

pranamya devatabhyashca brahmanebhyashca maithili |
baddhañjaliputa cedamuvacagni samipatah || 21

calanat parvatendrasya ganah devashca kampitah |
cacala parvati capi tada śliṣṭa maheśvaram || 22

daraḥ putraḥ puram rashṭram bhogachchhadanabhojanam |
sarvam evavibhaktaṁ no bhavishyati harīshvara || 23

yameva ratriṁ shatrughnaḥ parnashālam samāviśat |
tameva ratriṁ sita:’pi prasuta darakadvayam || 24

idam ramayanam krtsnaṁ gayatribija samyutam |
trisandhyam yaḥ pathet nityaṁ sarvapapaiḥ pramucyate ||

iti shri gayatri ramayanam sampurnam ||

Download PDF here Gayatri Ramayana

LEAVE A REPLY

Please enter your comment!
Please enter your name here