
Sri Sita Rama Stotram
ayodhyapuranetaraṁ mithilapuranayikam
raghavanaamalaṅkaraṁ vaidehanaamalaṅkriyaam ॥ 1 ॥
raghunaam kuladipaṁ ca niminaam kuladipikaam
suryavamshasamudbhutaṁ somavamshasamudbhavaam ॥ 2 ॥
putraṁ dasharathasyadyaṁ putriṁ janakabhupateḥ
vashishthanumatacaraṁ shatanandamatanugaam ॥ 3 ॥
kausalyagarbhasambhutaṁ vedigarbhoditaṁ svayam
pundarikavishalakshaṁ sphuradindivarekshaṇaam ॥ 4 ॥
candrakantananambhojaṁ candrabimbopamananaam
mattamatangagamanaṁ mattahamsavadhu gataam ॥ 5 ॥
candanaardrabhujamadhyaṁ kunkumaardrakucasthaleem
capalaṅkrtahastabjaṁ padmalaṅkrtapanikaam ॥ 6 ॥
sharanagatagoptaraṁ pranipadaprasaadikaam
kalameghanibhaṁ ramaṁ kartasvarasamaprabhaam ॥ 7 ॥
divyasimhasanasinaṁ divyasragvastrabhushanaam
anukshaṇaṁ katakshabhyaṁ anyonyekshaṇakaankshiṇau ॥ 8 ॥
anyonyasadrshakaarau trailokyagruhadampatii
imau yuvaṁ pranamyaahaṁ bhajamyadya krtaarthataam ॥ 9 ॥
anena stauti yaḥ stutyaṁ ramaṁ sitaṁ ca bhaktitaḥ
tasya tau tanutaṁ punyaah sampadaḥ sakalaarthadaaḥ ॥ 10 ॥
evaṁ shriramacandrasya janakyaashca visheshataḥ
krtaṁ hanumata punyaṁ stotram sadyo vimuktidam
yaḥ pathetpraatarutthaaya sarvaan kaamaanavaapnuyat ॥ 11 ॥
iti hanumatkrta sitarama stotram ||
Related Posts