Sri Ketu Ashtottara Satanama Stotram

Sri Ketu Ashtottara Shatanama Stotram Lyrics Nava Graha Stotras sri ketu ashtottarashatanama stotra shruṇu namani japiani keto ratha mahamate ketuh sthula shirascaiva shiromatro dhvajakrti || 1 || navagrahayutah simhikasureegarbh sambhavah mahabhitikaraschitravarnah vai pingalakshakah || 2 || sa phalodhumrasankashah tiksnadamstro mahoragah raktanetraschitrakari tivrakopo mahasurah || 3 || krurakanthah krodhanidischayagrah visheshakah antyagraho mahasirsho suryarh pushpavadgrahi || 4 … Continue reading Sri Ketu Ashtottara Satanama Stotram