Sri Janaki Jeevana Ashtakam in English | śrī jānakī jīvanāṣṭakam
Sri Janaki Jeevana Ashtakam lyrics in English alokya yasatila lamalilan sadbhagyabhajau pitarau kr tarn | tamarbhakam darpakadarpacauran srijanakijivanam anato:’smi || 1 || srutvaiva yo bhupatimattavacan vanam gatastena na ndito:’pi | tan lilaya hladavisadashunyan srijanakijivanam anato:’smi || 2 || jatayuso dinadasan vilokya priyaviyogaprabhavan ca sokam | yo vai visasmara tam ardracittan srijanakijivanam anato:’smi || 3 || … Continue reading Sri Janaki Jeevana Ashtakam in English | śrī jānakī jīvanāṣṭakam
Copy and paste this URL into your WordPress site to embed
Copy and paste this code into your site to embed