Sri Dattatreya Vajra Kavacham

rṣaya ucuh | katham saṅkalpasiddhih syad vedavyasa kalauyuge | dharmarthakamamokṣaṇam sadhanam kimudahṛtam || 1 || vyasa uvaca | shrṇvantu rṣayassarve śighram saṅkalpasadhanam | sakṛduccaramatrena bhogamokṣapradayakam || 2 || gauriśṛṅge himavatah kalpavṛkṣopaśobhitam | dīpte divyamaharatna hemamaṇḍapamadhyagam || 3 || ratnasiṁhasanasinam prasannam parameshvaram | mandasmitamukhambhojam shaṅkaram praha parvati || 4 || shrīdevi uvaca | devadeva mahadeva lokashaṅkara … Continue reading Sri Dattatreya Vajra Kavacham