Sri Adya Stotram in English

Sri Adya Stotram lyrics Brahmouvaca | Srunu vatsa pravaksyami adyastotram mahaphalam | Yah pathet satatam bhaktya sa eva visnuvallabhah || 1 || Mrtyurvyadibhayam tasya nasti kincit kalau yuge | aputra labhate putram tripaksam sravanam yadi || 2 || Dvou masau bandhananmukti vipravaktrat srutam yadi | Mrtavatsa jivavatsa sanmasam sravanam yadi || 3 || Naukayam sankate … Continue reading Sri Adya Stotram in English