Shreyaskari Stotram

  Sri Devi Stotras / Shreyaskari Stotram Lyrics sreyaskari śramanivarini siddhavidye sva nandapurna hrdaye karunatano me | citte vasa priyatamena śivena sardham mangalyamatanu sadaiva mudaiva mataḥ || 1 || sreyaskari śritajano ddharanaikadakṣe dakṣayani kṣapita patakatularaśe | śarmanyapadayugale jalajapramode mitretrayi prasrmare ramataṁ mano me || 2 || sreyaskari praṇatapa mara paradana jñana pradanasa raṇiśrita padapiṭhe | … Continue reading Shreyaskari Stotram