Sankshepa Ramayana

tapassvadhyāya nirataṁ tapasvī vāgvidāṁ varam | nāradaṁ paripapraccha vālmīkirmunipuṅgavam || 1 || ko’ṇvasmin sāmprataṁ loke guṇavān kaśca vīryavān | dharmajñaśca kṛtajñaśca satyavākyo dṛḍhavrataḥ || 2 || caritreṇa ca ko yuktaḥ sarvabhūteṣu ko hitaḥ | vidvān kaḥ kassamarthaśca kaścaikapriyadarśanaḥ || 3 || ātmavān ko jitakrodho dyutimān ko’nasūyakaḥ | kasya bibhyati devāśca jātarōṣasya samyuge || 4 || … Continue reading Sankshepa Ramayana